ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 274.

                         9. Parisāsuttavaṇṇanā
     [69] Navame khattiyaparisāti khattiyānaṃ parisānaṃ sannipāto samāgamo.
Esa nayo sabbattha. Anekasataṃ khattiyaparisanti bimbisārasamāgamañātisamāgama-
licchavisamāgamādisadisaṃ, aññesu cakkavāḷesupi labbhateva. Sallapitapubbanti
allāpasallāpo 1- katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Yādisako
tesaṃ vaṇṇoti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇova.
Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānampica kevalaṃ tesaṃ paññāyatiyeva. Na pana bhagavā
milakkhasadiso hoti, nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Tepi 2- attano
samānasaṇṭhānameva passanti. Yādisako tesaṃ saroti te chinnassarāpi honti
babbassarāpi 3- kākassarāpi, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya
kathitaṃ. Sacepi hi satthā rājāsane nisinno katheti, "ajja rājā madhurena
sarena kathetī"ti nesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ
disvā "ko nu kho ayan"ti vīmaṃsā uppajjati. Tattha ko nu kho ayanti
"imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurena ākārena kathento
ko nu kho ayaṃ antarahito, kiṃ devo vā udāhu manusso"ti evaṃ vīmaṃsantāpi
na jānantīti attho. Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? vāsanatthāya.
Evaṃ sutopi hi dhammo anāgate paccayo hotiyevāti 4- anāgataṃ paṭicca deseti.
Anekasataṃ brāhmaṇaparisantiādīnaṃ soṇadaṇḍasamāgamādivasena ceva aññacakkavāḷa-
vasena ca sambhavo veditabbo.
                        10. Bhūmicālasuttavaṇṇanā
     [70] Dasame nisīdananti idha cammakhaṇḍaṃ adhippetaṃ. Uddenacetiyanti 5- uddena-
yakkhassa vasanaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti
@Footnote: 1 cha.Ma. ālāpasallāpo  2 cha.Ma. te pana, su.vi. 2/172/163 aṭṭhaparisavaṇṇanā
@3 Sī. khaṇḍassarāpi, cha.Ma. gaggassarāpi  4 cha.Ma. hotīti  5 cha.Ma. uddenaṃ cetiyanti



The Pali Atthakatha in Roman Character Volume 16 Page 274. http://84000.org/tipitaka/read/attha_page.php?book=16&page=274&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6158&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6158&pagebreak=1#p274


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]