ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 279.

Udakasandhārakavātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante
paṭhavī bhassati, puna vāto attano balena antodhammakarake 1- viya udakaṃ ābandhitvā
gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante paṭhavī uggacchati. Evaṃ udakaṃ
kampitaṃ paṭhaviṃ kampeti. Evañca 2- kampanaṃ yāvajjakālāpi hotiyeva, bahubhāvena 3- pana
ogacchanuggacchanaṃ na paññāyati.
     Mahiddhikā mahānubhāvāti ijjhanassa mahantatāya mahiddhikā, anubhavitabbassa
mahantatāya mahānubhāvā. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ paṭhaviṃ
kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto
vā mahānāgattherassa bhāgineyyo saṃgharakkhitasāmaṇero viya paṭhaviṃ kampeti.
Saṅkampetīti samantato kampeti. Sampakampetīti tasseva vevacanaṃ. Iti imesu aṭṭhasu
paṭhavīkampesu paṭhamo dhātukopena,  dutiyo iddhānubhāvena, tatiyacatutthā puññatejena,
pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññasabhāvena, aṭṭhamo
ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena
paṭhavī akampittha. Abhisambodhiyaṃ ñāṇatejābhihatā hutvā akampittha, dhammacakkappavattane
sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha, āyusaṅkhāraṃ ossajjane kāruñña-
sabhāve saṇṭhitā cittasaṅkhāraṃ asahamānā akampittha, parinibbāne ārodanavegāturā 4-
hutvā akampittha. Ayaṃ panattho paṭhavīdevatāya vasena veditabbo. Mahābhūtapaṭhaviyā panetaṃ
natthi acetanattā. Sesaṃ sabbattha uttānamevāti.
                        Bhūmicālavaggo sattamo.
@Footnote: 1 cha.Ma. antodhamakaraṇe  2 cha.Ma. etañca
@3 su.vi. 2/171/161  4 cha.Ma. ārodanavegatunnā



The Pali Atthakatha in Roman Character Volume 16 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=16&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6278&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6278&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]