ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 28.

                          2. Dutiyapaṇṇāsaka
                  6. 1. Nīvaraṇavagga 1. Āvaraṇasuttavaṇṇanā
   [51] Dutiyassa paṭhame āvaraṇavasena āvaraṇā. Nīvaraṇavasena nīvaraṇā. Cetaso
ajjhāruhantīti cetaso ajjhāruhā. 1- Vipassanāpaññañca maggapaññañca 2-
uppattinivāraṇaṭṭhena dubbalaṃ karontīti paññāya dubbalīkaraṇā. Yā vā etehi saddhiṃ
vokiṇṇapaññā uppajjati, taṃ dubbalaṃ karontītipi paññāya dubbalīkaraṇā.
Abalāyāti pañcanīvaraṇapariyonaddhattā apagatabalāya uttariṃ vā manussadhammā
alamariyañāṇadassanavisesanti dasakusalakammapathasaṅkhātā manussadhammā uttariṃ 3- ariyabhāvaṃ
kātuṃ samatthaṃ ñāṇadassanavisesaṃ. Hārahārinīti haritabbaṃ harituṃ samatthā. Naṅgalamukhānīti
mātikāmukhāni. Tāni hi naṅgalasarikkhakattā 4- naṅgalehi ca khatattā naṅgalamukhānīti
vuccanti.
     Evameva khoti ettha sotaṃ viya vipassanāñāṇaṃ daṭṭhabbaṃ, ubhato naṅgalamukhānaṃ
vivaraṇakālo viya chasu dvāresu saṃvarassa visaṭṭhakālo, majjhe nadiyā rukkhapāde
koṭṭetvā palālatiṇamattikāhi āvaraṇe kate udakassa vikkhittavisaṭabyādinna-
kālo viya pañcahi nīvaraṇehi pariyonaddhakālo, evaṃ āvaraṇe kate vihatavegassa
udakassa tiṇapalālādīni parikaḍḍhitvā samuddaṃ pāpuṇituṃ asamatthakālo viya
vipassanāñāṇena sabbakusale viddhaṃsetvā nibbānasāgaraṃ pāpuṇituṃ asamatthakālo
veditabbo. Sukkapakkhe vuttavipallāsena yojanā kātabbā. Imasmiṃ sutte
vaṭṭavivaṭṭaṃ kathitaṃ. Dutiyaṃ uttānatthameva.
                       3. Padhāniyaṅgasuttavaṇṇanā
     [53] Tatiye padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti
@Footnote: 1 ka. ajujhāruhāti cetaso ajjhāruḷhā  2 Sī. vipassanāpaññāya ca maggapaññāya ca
@3 cha.Ma. uttari  4 ka. naṅgalasarikkhaṃ katvā



The Pali Atthakatha in Roman Character Volume 16 Page 28. http://84000.org/tipitaka/read/attha_page.php?book=16&page=28&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=623&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=623&pagebreak=1#p28


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]