ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 280.

                          8. 3. Yamakavagga
                      1-2. Saddhāsuttadvayavaṇṇanā
     [71-72] Aṭṭhamassa paṭhame no ca sīlavāti  na sīlesu paripūrakārī.
Samantapāsādikoti samantato pasādajanako. Sabbākāraparipūroti sabbehi samaṇākārehi
samaṇadhammakoṭṭhāsehi paripūro. Dutiye santāti paccanīkasantatāya santā. Vimokkhāti
paccanīkadhammehi vimuttattā ca vimokkhā.
                    3-9. Maraṇassatisuttadvayādivaṇṇanā
     [73-79] Tatiye bhāvetha noti bhāvetha nu. Sāsananti anusaṭṭhi. Āsavānaṃ khayāyāti
arahattaphalatthāya. Catutthe paṭihitāyāti 1- paṭipannāya. So mamassantarāyoti so
mama jīvitantarāyopi, puthujjanakālakiriyaṃ karontassa saggantarāyopi maggantarāyopi
assa. Satthakā vā me vātāti satthaṃ viya aṅgamaṅgāni kantantīti satthakā. Pañcamādīni
vuttanayāneva. Navame saṃsaggārāmatāti pañcavidhe saṃsagge ārāmatā.
                     10. Kusītārambhavatthusuttavaṇṇanā
     [80] Dasame kusītavatthūnīti kusītassa alasassa vatthūni patiṭṭhā,
kosajjakāraṇānīti attho. Kammaṃ kattabbaṃ hotīti cīvaravicāraṇādikammaṃ kattabbaṃ hoti.
Na viriyaṃ ārabhatīti duvidhaṃpi viriyaṃ nārabhati. Appattassāti jhānavipassanāmaggaphala-
dhammassa appattassa pattiyā. Anadhigatassāti tasseva anadhigatassa adhigamatthāya.
Asacchikatassāti tasseva asacchikatassa sacchikaraṇatthāya. Idaṃ paṭhamanti idaṃ "handāhaṃ
nipajjāmī"ti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena sabbattha attho
veditabbo.
@Footnote: 1 cha. patihitāyāti



The Pali Atthakatha in Roman Character Volume 16 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=16&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6299&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6299&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]