ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 281.

Māsācitaṃ maññeti ettha pana sammohacittaṃ 1- nāma tintamāso viya. 2- Yathā tintamāso
garukoti hoti, evaṃ garuko adhippāyo. Gilānā vuṭṭhito hotīti gilāno hutvā
pacchā vuṭṭhito hoti. Ārabhavatthūnīti 3- viriyakāraṇāni. Tesaṃpi imināva nayena attho
veditabbo. Sesaṃ sabbattha uttānamevāti.
                         Yamakavaggo aṭṭhamo.
                        ----------------
                           9. 4. Sativagga
                      1-2. Satisampajaññasuttavaṇṇanā
     [81-82] Navamassa paṭhamaṃ heṭṭhā vuttanayameva. Dutiye saddhoti duvidhāya
saddhāya samannāgato. No ca payirupāsitāti na supaṭṭhahitā. 4- No ca paripucchitāti
atthānatthaṃ kāraṇākāraṇaṃ paripucchitā na hoti. Samannāgatoti 5- sāmiatthe paccattaṃ,
samannāgatassāti vuttaṃ hoti. Ekantapaṭibhāṇaṃ 6- tathāgataṃ dhammadesanā hotīti
tathāgatassa ekantapaṭibhāṇā dhammadesanā hoti, ekanteneva paṭibhāti upaṭṭhātīti
attho.
                         3. Mūlakasuttavaṇṇanā
     [83] Tatiye sabbe dhammāti pañcakkhandhā. Chandamūlakāti ajjhāsayacchando
kattukamyatāchando taṃ mūlaṃ etesanti chandamūlakā. Manasikārato sambhavantīti
manasikārasambhavā. Phassato samudenti rāsī bhavantīti phassasamudayā. Vedanāya samosarantīti
@Footnote: 1 cha.Ma. māsācitaṃ 2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. ārambhavatthūnīti  4 cha.Ma. no cupasaṅkamitāti na upaṭṭhahati
@5 Ma. samannāgatanti  6 cha.Ma. ekantapaṭibhānā



The Pali Atthakatha in Roman Character Volume 16 Page 281. http://84000.org/tipitaka/read/attha_page.php?book=16&page=281&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6320&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6320&pagebreak=1#p281


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]