ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 282.

Vedanāsamosaraṇā. Samādhi etesaṃ pamukhoti samādhippamukhā. Jeṭṭhakaṭṭhena sati
adhipati 1- etesanti satādhipateyyā, satijeṭṭhakāti attho. Paññā uttarā etesanti
paññuttaRā. Vimutti 2- sāro etesanti vimuttasāRā. Ettha ca chandamūlakādayo
cattāropi lokiyā kathitā, sesā lokiyalokuttaramissakāti.
                         4. Corasuttavaṇṇanā
     [84] Catutthe mahācoroti rajjantare dubbhituṃ samattho mahācoro.
Pariyāpajjatīti pariyādānaṃ gacchati. Na ciraṭṭhitiko hotīti addhānaṃ pālento ṭhātuṃ
na sakkoti. Appaharantassa paharatīti attano averine appaharante guṇasampanne
ca mahallake ca taruṇadārake ca appaharitabbayuttake paharati. Anavasesaṃ ādiyatīti
nissesaṃ gaṇhāti. Byattacorānañhi idaṃ vattaṃ:- parassa dvīsu sāṭakesu eko
gahetabbo, ekasmiṃ sante dubbalaṃ datvā thiro gahetabbo. Puṭabhattataṇḍulādīsu
ekaṃ koṭṭhāsaṃ datvā eko gahetabboti. Accāsanne kammaṃ karotīti
gāmanigamarājadhānīnaṃ āsannaṭṭhāne corikakammaṃ karoti. Na ca nidhānakusalo
hotīti yaṃ laddhaṃ, taṃ dakkhiṇeyye nidahituṃ cheko na hoti, paralokamaggaṃ na sodheti.
                         5. Samaṇasuttavaṇṇanā
     [85] Pañcame yaṃ samaṇenāti yaṃ guṇajātaṃ samaṇena pattabbaṃ. Vusīmatāti
brahmacariyavāsaṃvutena. Mutto mocemi bandhanāti sayaṃ 3- sabbabandhanehi mutto hutvā
mahājanaṃpi rāgādibandhanato mocemi. Paramadantoti aññena kenaci asikkhāpito
acodito sayambhuñāṇena paṭivijjhitvā paramadamathena dantattā paramadanto nāma.
Parinibbutoti kilesaparinibbānena parinibbuto.
@Footnote: 1 Ma. adhipateyyā  2 cha.Ma. vimuttieva 3 cha.Ma. ahaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=16&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6341&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6341&pagebreak=1#p282


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]