ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 283.

                          6. Yasasuttavaṇṇanā
     [86] Chaṭṭhe mā ca mayā yasoti yaso ca mayā saddhiṃ mā gañchi. Akasiralābhīti
vipulalābhī. Sīlapaññāṇanti sīlañceva paññāṇañca. 1- Saṅgammāti sannipatitvā.
Samāgammāti samāgantvā. Saṅgaṇikavihāranti gaṇasaṅgaṇikavihāraṃ. Na hi nūnameti na hi
nūna ime. Tathā hi panameti tathā hi pana ime. Aṅgulipaṭodakenāti  2- aṅgulipaṭodayaṭṭhiṃ
katvā vijjhanena. Sañjagghanteti 3- mahāhasitaṃ hasante. Saṅkīḷanteti keḷiṃ karonte.
                       7. Pattanikujjanasuttavaṇṇanā
     [87] Sattame nikkujjeyyāti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ
pattanikkujjanakammavācāya nikkujjeyya, na adhomukhaṭṭhapanena. Alābhāyāti catunnaṃ
paccayānaṃ alabhanatthāya. 4- Anatthāyāti upaddavāya avaḍḍhiyā. Ukkujjeyyāti
ukkujjanakammavācāya ukkujjeyya.
                     8. Appasādapavedanīyasuttavaṇṇanā
     [88] Aṭṭhame appasādaṃ pavedeyyunti appasannabhāvaṃ sañjānāpeyyuṃ 5-
appasādaṃ pavedentena pana kiṃ kātabbanti? nisinnāsanato na upaṭṭhātabbaṃ na vanditabbaṃ
na paccuggamanaṃ kātabbaṃ, na deyyadhammo dātabbo. Agocareti pañcavidhe agocare.
                       9. Paṭisāraṇīyasuttavaṇṇanā
     [89] Navame dhammikañca gihipaṭissavanti "imaṃ temāsaṃ idheva vasitabban"ti
vutte "evaṃ hotū"tiādinā nayena paṭissutaṃ 6- paṭissavaṃ. Na saccāpetīti vuttaṃ na
saccaṃ karoti visaṃvādeti.
@Footnote: 1 cha.Ma. ñāṇañca  2 cha.Ma. aṅgulipatodakehīti aṅgulipatodayaṭṭhiṃ
@3 cha.Ma. sañjagghanteti  4 cha.Ma. alābhatthāya
@5 cha.Ma. jānāpeyyuṃ  6 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 283. http://84000.org/tipitaka/read/attha_page.php?book=16&page=283&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6362&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6362&pagebreak=1#p283


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]