ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 286.

     Tattha rāgassāti pañcakāmaguṇikassa rāgassa. Mettāti mettākammaṭṭhānaṃ.
Byāpādassa pahānāyāti vuttanayeneva uppannassa kodhassa 1-  pajahanatthāya.
Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkūpacchedāyāti vuttanayeneva
uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyāti  asmīti
uppajjanakassa navavidhassa 2- mānassa samugghātatthāya. Anattasaññā saṇṭhātīti
aniccalakkhaṇe diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Etesu hi tīsu lakkhaṇesu
ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ "aniccasaññino bhikkhave 3-
anattasaññā saṇṭhātī"ti. Diṭṭheva dhamme nibbānanti diṭṭheyeva dhamme apaccaya-
parinibbānañca pāpuṇātīti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
                         2. Nissayasuttavaṇṇanā
     [2] Dutiye nissayasampannoti patiṭṭhāsampanno. Saddhanti okappanasaddhaṃ.
Viriyanti kāyikacetasikaṃ viriyaṃ. Yaṃsāti yaṃ assa. Ariyāya paññāyāti saha vipassanāya
maggapaññāya. Saṅkhāyāti jānitvā. Ekaṃ paṭisevatīti seditabbayuttakaṃ sevati.
Adhivāsetīti adhivāsetabbayuttakaṃ adhivāseti. Parivajjetīti parivajjetabbayuttakaṃ
parivajjeti. Vinodetīti nīharitabbayuttaṃ nīharati. Evaṃ kho bhikkhūti evaṃ kho bhikkhu
uggahaparipucchāvasena ceva dhammavavatthānavasena ca paṭisevitāni 4- suppaṭividdhāni
supaccakkhāni katvā paṭisevanto adhivāsento parivajjento vinodento ca bhikkhu
nissayasampanno nāma hotīti.
                         3. Meghiyasuttavaṇṇanā
     [3] Tatiye cālikāyanti evaṃnāmake nagare. Taṃ kira calapaṅkaṃ 5- nissāya katattā
olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā cālikāti saṅkhaṃ gataṃ. Cālikāpabbateti
@Footnote: 1 cha.Ma. kopassa  2 cha.Ma. ayaṃ pāṭho na dissati  3 Ma. meghiya
@4 cha.Ma. paṭisevitabbādīni  5 cha.Ma. calamaggaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=16&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6427&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6427&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]