ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 288.

Ahosi. Taṃ sandhāya athakho āyasmato meghiyassātiādi vuttaṃ. Anvāsattāti anubaddhā
samparivāritā. Yena bhagavā tenupasaṅkamīti evaṃ pāpavitakkehi samparikiṇṇo
kammaṭṭhānaṃ sappāyaṃ kātuṃ asakkonto "idaṃ vata disvā dīghadassī bhagavā
paṭisedhesī"ti sallakkhetvā "idaṃ kāraṇaṃ dasabalassa ārocessāmī"ti nisinnāsanato
vuṭṭhāya yena bhagavā tenupasaṅkami.
                         4. Nandakasuttavaṇṇanā
     [4] Catutthe upaṭṭhānasālāyanti bhojanasālāyaṃ. Yenupaṭṭhānasālāti satthā
nandakattherena madhurassarena āraddhāya dhammadesanāya saddaṃ sutvā "ānanda
ko eso upaṭṭhānasālāyaṃ madhuravacanena dhammaṃ desetī"ti pucchitvā "dhammakathika-
nandakattherassa ajja bhante vāro"ti sutvā "atimadhuraṃ katvā ānanda eso
bhikkhu dhammaṃ katheti, mayaṃpi gantvā suṇissāmā"ti vatvā yenupaṭṭhānasālā
tenupasaṅkami. Bahidvārakoṭṭhake aṭṭhāsīti chabbaṇṇasmiyo cīvaragabbhe paṭicchādetvā
aññātakavesena aṭṭhāsi. Kathāpariyosānaṃ āgamayamānoti  "idamavocā"ti idaṃ
kathāvasānaṃ udikkhamāno dhammakathaṃ suṇanto aṭṭhāsiyeva. Athāyasmā ānando
nikkhante paṭhame yāme satthu saññaṃ adāsi "paṭhamo bhante yāmo atikkanto
thokaṃ vissamathā"ti. Satthā tattheva aṭṭhāsi. Athāyasmā ānando majjhimayāme nikkhante
"bhante tumhe pakatiyā khattiyasukhumālā, puna buddhasukhumālā 1- paramasukhumālā,
majjhimayāmopi atikkanto, muhuttaṃ vissamathā"ti āha. Satthā tattheva aṭṭhāsi.
Tassa ṭhitakasseva aruṇuggamanaṃ 2- paññāyittha. Aruṇuggamanañca therassa idamavocā"ti
pāpetvā kathāpariyosānañca dasabalassa chabbaṇṇarasmivissajjanañca 3- ekappahāreneva
ahosi. Aggaḷaṃ ākoṭesīti agganakhena dvārakavāṭaṃ ākoṭesi.
@Footnote: 1 cha.Ma. buddhasukhumālāti  2 cha.Ma. tattha ṭhitakassevassa aruṇaggaṃ
@3 cha.Ma. chabbaṇṇasarīrarasmivissajjanañca



The Pali Atthakatha in Roman Character Volume 16 Page 288. http://84000.org/tipitaka/read/attha_page.php?book=16&page=288&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6474&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6474&pagebreak=1#p288


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]