ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 289.

     Sārajjamānarūpoti harāyamāno ottappamāno sārajjamāno. 1- Domanassasārajjaṃ
panassa natthi. Ettakaṃpi no nappaṭibhāseyyāti paṭisambhidāppattassa appaṭibhāṇaṃ
nāma natthi. Ettakaṃ pana 2- na katheyyanti dasseti. Sādhu sādhūti therassa dhamma-
desanaṃ sampahaṃsanto āha. Ayañhettha attho "suggahitā ca te dhammadesanā
sukathitā cā"ti. Kulaputtānanti ācārakulaputtānañceva jātikulaputtānañca. Ariyo
vā tuṇhībhāvoti dutiyajjhānasamāpattiṃ sandhāyevamāha. Adhipaññādhammavipassanāyāti
saṅkhārapariggahavipassanāñāṇassa. Catuppādakoti assagoṇagadrabhādiko viya. 3- Idaṃ
vatvāti imaṃ catūhaṅgehi samannāgataṃ dhammaṃ kathayitvā. Vihāraṃ pāvisīti gandhakuṭiṃ
paviṭṭho.
     Kālena dhammassavaneti kāle kāle dhammassavanasmiṃ. Dhammasākacchāyāti pañhākathāya.
Gambhīraṃ atthapadanti gambhīraṃ guḷhaṃ rahassaṃ atthaṃ. Paññāyāti saha vipassanāya
maggapaññāya. Sammasanapaṭivedhapaññāpi uggahaparipucchāpaññāpi vaṭṭatiyeva. Patto
vā gacchati vāti 4- arahattaṃ patto vā pāpuṇissati vāti evaṃ guṇasambhāvanāya
sambhāveti. Appattamānasāti appattaarahattā, arahattaṃ vā appattaṃ mānasaṃ
etesantipi appattamānasā. Diṭṭhadhammasukhavihāranti ettha diṭṭhadhammasukhavihāro
lokiyopi vaṭṭati lokuttaropi.
                          5. Balasuttavaṇṇanā
     [5] Pañcame avijjā kosajjasāvajjaassaddhiyesu akampanato paññābalādīni
daṭṭhabbāni. Akusalasaṅkhātāti akusalāti ñātā. Esa nayo sabbattha. Nālamariyāti
ariyabhāvaṃ kātuṃ asamatthā, ariyānaṃ vā ananucchavikā. Vodiṭṭhāti suṭṭhu diṭṭhā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. ettakampi
@3 cha.Ma. ayaṃ saddo na dissati  4 cha.Ma. pajjati vāti



The Pali Atthakatha in Roman Character Volume 16 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=16&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6497&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6497&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]