ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 29.

Padhāniyo, padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya samannāgato.
Saddhā panesā āgamasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā.
Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato paṭṭhāya āgatattā āgamasaddhā nāma.
Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṃghoti vutte
acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha
okappanasaddhā adhippetā. Bodhinti catumaggañāṇaṃ. Taṃ  suppaṭividdhaṃ tathāgatenāti
saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā.
Yassa hi buddhādīsu pasādo balavā, tassa padhānaviriyaṃ ijjhati.
     Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipākiniyā.
Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītagahaṇiko 1- hi
sītabhīruko hoti, accuṇhaggahaṇiko uṇhabhīruko, tesaṃ padhānaṃ na ijjhati,
majjhimaggahaṇikassa ijjhati. Tenāha majjhimāya padhānakkhamāyāti. Yathābhūtaṃ attānaṃ
āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca
atthañca gantuṃ paricchindituṃ samatthāya. Etena paññāsalakkhaṇapariggāhakaṃ udayavayañāṇaṃ 2-
vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo
nibbijjhituṃ samatthāya. Sammādukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā
yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi
vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati.
                         4. Samayasuttavaṇṇanā
     [54] Catutthe padhānāyāti viriyakaraṇatthāya. Na sukaraṃ uñchena paggahena
yāpetunti na sakkā honti pattaṃ gahetvā uñchācariyāya yāpetuṃ imasmiṃpi
sutte vaṭṭavivaṭṭameva kathitaṃ.
@Footnote: 1 cha.Ma. atisītalaggahaṇiko  2 cha.Ma. udayabbayañāṇaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 29. http://84000.org/tipitaka/read/attha_page.php?book=16&page=29&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=646&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=646&pagebreak=1#p29


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]