ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 290.

Vocaritāti manodvāre samudācārappattā. Atthikassāti dhammadesanāya atthikassa.
Ājīvitabhayanti 1- jīvitavuttibhayaṃ. Asilokabhayanti garahābhayaṃ. Parisasārajjabhayanti parisaṃ
patvā sārajjaokkamanabhayaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
                        6. Sevanāsuttavaṇṇanā
     [6] Chaṭṭhe jīvitaparikkhārāti jīvitasambhāRā. Samudānetabbāti samāharitabbā.
Kasirena samudāharantīti 2- dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vāti ettha
rattibhāge ñatvā rattibhāgeyeva pakkamitabbaṃ, rattiṃ caṇḍavāḷādiparipanthe sati
aruṇuggamanaṃ āgametabbaṃ. Divasabhāge ñatvā divā pakkamitabbaṃ, divā paripanthe sati
suriyatthaṅgamanaṃ āgametabbaṃ. Saṅkhāpīti sāmaññatthassa bhāvanāparipūriāgamanaṃ jānitvā.
So puggaloti padassa pana "nānubandhitabbo"ti iminā sambandho. Anāpucchāti idha
pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho. Api panujjamānenāti api
nikkaḍḍhiyamānena. Evarūpo hi puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ
vā vālikāghaṭasataṃ vā daṇḍaṃ āropeti, mā idha vasīti nikkaḍḍhāpeti vā,
taṃ khamāpetvāpi yāvajīvaṃ so anubandhitabbopi 3- na vijahitabbo.
                         7. Sutavāsuttavaṇṇanā
     [7] Sattame pañca ṭhānāni ajjhācaritunti pañca kāraṇāni atikkamituṃ
pāṇanti antamaso kunthakipillikaṃ. Adinnanti antamaso tiṇasalākampi parasantakaṃ.
Theyyasaṅkhātanti theyyacittenapi. Sannidhikārakaṃ kāme paribhuñjitunti sannidhiṃ
katvā ṭhapetvā vatthukāmakilesakāme paribhuñjituṃ abhabbo. Akappiyaṃ kāmaguṇaṃ sandhāyetaṃ
vuttaṃ. Buddhaṃ paccakkhātunti "na buddho ayan"ti evaṃ paṭikkhipituṃ. Dhammādīsupi
eseva nayo. Evantāva aṭṭhakathāya āgataṃ. Pāliyaṃ pana imasmiṃ sutte agatigamanāni
kathitāni.
@Footnote: 1 cha.Ma. ājīvikābhayanti  2 cha.Ma. samudāgacchantīti  3 cha.Ma. anubandhitabbova



The Pali Atthakatha in Roman Character Volume 16 Page 290. http://84000.org/tipitaka/read/attha_page.php?book=16&page=290&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6519&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6519&pagebreak=1#p290


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]