ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 294.

Dhammapariyāyo paṭibhāsīti appaṭibhāṇaṃ nāma bhagavato natthi, na tāvāhaṃ imaṃ dhammapariyāyaṃ
kathessanti ayaṃ panettha attho. Māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti
"mayaṃ kira catūhi apāyehi muttā"ti upari arahattatthāya viriyaṃ akarontā mā
pamādaṃ  āpajjiṃsu. Pañhādhippāyena bhāsitoti tassa 1- pucchitapañhassa sabhāgena
kathitoti dasseti. Imesaṃ pana navannaṃ puggalānaṃ bhavesu chandarāgavinodanatthaṃ etameva
atthuppattiṃ katvā seyyathāpi bhikkhave appamattakopi gūtho duggandho hoti, evameva
kho ahaṃ bhikkhave appamattakaṃpi bhavaṃ na vaṇṇemi antamaso accharāsaṅghātamattampī"ti
imaṃ suttantaṃ 2- abhāsi. Na kevalañca etesaṃyeva navannaṃ puggalānaṃ gati na nibaddhā,
yesaṃ pana kulānaṃ tīṇi saraṇāni pañca sīlāni ekaṃ salākabhattaṃ ekaṃ pakkhikabhattaṃ
ekaṃ vassāvāsikaṃ ekā pokkharaṇī eko āvāso, evarūpāni nibaddhapuññāni
atthi, tesaṃpi gati nibaddhā, sotāpannasadisāneva tāni kulāni.
                        3. Koṭṭhikasuttavaṇṇanā
     [13] Tatiye diṭṭhadhammavedanīyanti imasmiṃyeva attabhāve vipaccanakakammaṃ.
Samparāyavedanīyanti dutiye attabhāve vipaccanakakammaṃ. Sukhavedanīyanti sukhavedanājanaka-
kammaṃ. Dukkhavedanīyanti dukkhavedanājanakakammaṃ. Paripakkavedanīyanti laddhavipākavāraṃ.
Aparipakkavedanīyanti aladdhavipākavāraṃ. Bahuvedanīyanti bahuvipākadāyakaṃ. Appavedanīyanti
na bahuvipākadāyakaṃ. Avedanīyanti vipākavedanāya adāyakaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ
kathitaṃ.
                         4. Samiddhisuttavaṇṇanā
     [14] Catutthe samiddhīti attabhāvasamiddhatāya evaṃladdhanāmo therassa saddhivihāri-
katthero. Kimārammaṇāti kiṃpaccayā. Saṅkappavitakkāti saṅkappabhūtā vitakkā.
@Footnote: 1 cha.Ma. tayā  2 aṅ. ekaka. 20/320/36 tatiyavagga



The Pali Atthakatha in Roman Character Volume 16 Page 294. http://84000.org/tipitaka/read/attha_page.php?book=16&page=294&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6608&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6608&pagebreak=1#p294


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]