ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 295.

Nāmarūpārammaṇāti nāmarūpapaccayā. Iminā cattāro arūpakkhandhā bhūtūpādāyarūpañca
vitakkānaṃ paccayāti 1- dasseti. Kva nānattaṃ gacchantīti kasmiṃ ṭhāne nānāsabhāvataṃ
vemattaṃ gacchanti. Dhātūsūti rūpadhātuādīsu. Aññoyeva hi rūpavitakko, aññe
saddavitakkādayoti. Phassasamudayāti sampayuttaphassapaccayā. Vedanāsamosaraṇāti tisso
vedanā samosaraṇā. Ettakena kusalākusalamissakā kathitā. Samādhippamukhātiādayo pana
apacayapakkhikāti veditabbā. Tattha pubbaṅgamaṭṭhena jeṭṭhakaṭṭhena vā samādhi pamukhaṃ
etesanti samādhippamukhā. Jeṭṭhakakāraṇaṭṭhena sati adhipateyyaṃ 2- etesanti
satādhipateyyā. Maggapaññā uttarā etesanti paññuttaRā. Phalavimuttiṃ patvā
sārappattā hontīti vimuttisāRā. Ārammaṇavasena amatanibbānaṃ ogāhitvā tattha
patiṭṭhitāti amatogadhā. Tena vā 3- mā maññīti tena vissajjanena "ahaṃ
aggasāvakena pucchite pañhe vissajjesin"ti mā mānaṃ vā dappaṃ vā akāsi.
                       5-6. Gaṇḍasuttādivaṇṇanā
     [15-16] Pañcame tīṇi cattāri vassāni vassagaṇā, aneke vassagaṇā
uppannā assāti anekavassagaṇiko. Tassassūti tassa bhaveyyuṃ. Abhedanamukhānīti na
kenaci bhinditvā katāni, kevalaṃ kammasamuṭṭhitāneva vaṇamukhāni. Jegucchiyaṃyevāti
jigucchitabbameva paṭikūlameva. Cātumahābhūtikassāti catumahābhūtamayassa.
Odanakummāsupacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa.
Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti hutvā abhāvaṭṭhena aniccadhammassa,
duggandhavighātatthāya anuvilepanena 4- ucchādanadhammassa, aṅgapaccaṅgābādhavinodatthāya
khuddakasambāhanena parimaddanadhammassa, daharakāle vā ūrūsu sayāpetvā gabbhavāsena
dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgapaccaṅgānaṃ 5- saṇṭhānasampādanatthaṃ añjanapīḷanādivasena
parimaddanadhammassa, evaṃ pariharitassāpi
@Footnote: 1 cha.Ma. paccayoti  2 cha.Ma. adhipateyyā  3 cha.Ma. ca
@4 Sī.nānāvilepanena  5 ka. tesaṃ aṅgānaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 295. http://84000.org/tipitaka/read/attha_page.php?book=16&page=295&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6630&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6630&pagebreak=1#p295


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]