ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 296.

Bhedanaviddhaṃsanadhammassa, bhijjanavikiraṇabhāvassevāti attho. Ettha ca aniccapadena ceva
bhedanaviddhaṃsanapadehi cassa atthaṅgamo kathito, sesehi samudayo. Nibbindathāti ukkaṇṭhatha
pajahatha imaṃ kāyanti dasseti. Evamimasmiṃ sutte balavavipassanā kathitā. Chaṭṭhaṃ
vuttanayameva. Saññāsīsena panettha ñāṇameva kathitaṃ.
                        7-8. Kulasuttādivaṇṇanā
     [17-18] Sattame na manāpena paccupaṭṭhentīti manavaḍḍhanena manaṃ allīyanā-
kārena āsanā vuṭṭhāya paccuggamanaṃ na karonti. Na manāpena abhivādentīti na
pañcapatiṭṭhitena vandanti. Asakkaccaṃ dentīti acittīkārena denti. No
sakkaccanti sahatthā na denti. Na upanisīdanti dhammassavanāyāti "dhammaṃ
suṇissāmā"ti na samīpe nisīdanti. Na ramissantīti 1- na tussanti 2- ghaṭapiṭṭhe
āsittaṃ udakaṃ viya vivaṭṭetvā gacchantīti. 3- Aṭṭhame veneyyajjhāsayavasena
mettābhāvanaṃ pakkhipitvā navaṅgasamannāgatoti vuttaṃ.
                        9. Devatāsuttavaṇṇanā
     [19] Navame vippaṭisāriniyoti vippaṭisāritaṃ maṅkubhāvaṃ āpajjimhā. Hīnaṃ
kāyanti uparidevalokaṃ upādāya heṭṭhimo hīnoti vuccati. No ca kho yathāsatti
yathābalaṃ saṃvibhajimhāti attano sattiyā ca balassa ca anurūpena sīlavantānaṃ saṃvibhāgaṃ
katvā na bhuñjimhā.
                        10. Velāmasuttavaṇṇanā
     [20] Dasame api nu te gahapati kule dānaṃ diyyatīti nayidaṃ bhagavā bhikkhusaṃghassa
dinnadānaṃ sandhāya pucchati. Seṭṭhissa hi ghare bhikkhusaṃghassa niccaṃ paṇītadānaṃ
@Footnote: 1 cha.Ma. na sussūsantīti
@2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. vaṭṭetvā gacchati



The Pali Atthakatha in Roman Character Volume 16 Page 296. http://84000.org/tipitaka/read/attha_page.php?book=16&page=296&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6654&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6654&pagebreak=1#p296


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]