ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 30.

                         5. Mātāsuttavaṇṇanā
     [55] Pañcame pariyādāya tiṭṭhatīti pariyādiyitvā gahetvā khepetvā
tiṭṭhati. Ugghātitāti 1- uddhumātā.
     Asihatthenāti sīsacchedanatthāya asiṃ ādāya āgatenāpi. Pisācenāti khādituṃ
āgatayakkhenāpi. Āsaddeti 2- ghaṭṭeyya. Mañjunāti mudukena. Kāmoghavuḷhānanti
kāmoghena vuḷhānaṃ kaḍḍhitānaṃ. Kālaṃ gatiṃ bhavābhavanti vaṭṭakālaṃ gatiñca
punappunabbhave ca. Purakkhatāti purecārikā purato katāyeva. 3- Ye ca kāme
pariññāyāti ye paṇḍitā duvidhepi kāme tīhi pariññāhi parijānitvā. Caranti
akutobhayāti khīṇāsavānaṃ kutobhayaṃ 4- nāma natthi, tasmā te akutobhayā hutvā
caranti. Pāragatāti 5- pāraṃ vuccati nibbānaṃ, taṃ upagatā, sacchikatvā ṭhitāti attho.
Āsavakkhayanti arahattaṃ. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.
                        6. Upajjhāyasuttavaṇṇanā
     [56] Chaṭṭhe madhurakajātoti sañjātagarubhāvo. Disā ca me na pakkhāyantīti
catasso disā ca anudisā ca mayhaṃ na upaṭṭhahantīti vadati. Dhammā ca maṃ
nappaṭikantīti samathavipassanādhammāpi me na upaṭṭhahanti. Anabhirato ca brahmacariyaṃ
carāmīti ukkaṇṭhito hutvā brahmacariyavāsaṃ vasāmi. Yena bhagavā tenupasaṅkamīti
tassa kathaṃ sutvā "buddhaveneyyapuggalo ayan"ti taṃ kāraṇaṃ bhagavato ārocetuṃ
upasaṅkami. Avipassakassa kusalānaṃ dhammānanti kusale dhamme avipassantassa,
anesantassa agavesantassāti attho. Bodhipakkhikānanti 6- satipaṭṭhānādīnaṃ
sattatiṃsadhammānaṃ.
@Footnote: 1 Sī.  ugghānitāti  2 cha.Ma.  āsīdeti  3 cha.Ma. gatāyeva
@4 cha.Ma. kutoci bhayaṃ  5 cha.Ma. pāraṅgatāti  6 cha.Ma. bodhipakkhiyānaṃ dhammānanti



The Pali Atthakatha in Roman Character Volume 16 Page 30. http://84000.org/tipitaka/read/attha_page.php?book=16&page=30&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=669&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=669&pagebreak=1#p30


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]