ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 305.

     Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo
ca uppajjati. Idañhi idha chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ
mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti
parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti "idaṃ acchariyaṃ
mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī"ti.
Ārakkhāti 1- dvārapidahanamañjūsāgopanādivasena suṭṭhu rakkhanaṃ. Adhikarotīti adhikaraṇaṃ,
kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhāhetūti attho.
Daṇḍādānādīsu paranisedhanatthaṃ 2- daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādino
satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo viggaho,
pacchimo vivādo. 3- Tuvaṃtuvanti agāravavasena tuvaṃtuvaṃvacanaṃ.
                       4.  Sattāvāsasuttavaṇṇanā
     [24] Catutthe sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tattha
suddhāvāsopi 4- sattāvāsova, asabbakālikattā pana na gahito. 5- Suddhāvāsā hi
buddhānaṃ khandhāvāraṭṭhānasadisā, asaṅkhyeyyakappe buddhesu anibbattesu taṃ ṭhānaṃ
suññaṃ hoti. Iti asabbakālikattā na gahitā. Sesamettha viññāṇaṭṭhitīsu vuttanayeneva
veditabbaṃ.
                         5. Paññāsuttavaṇṇanā
     [25] Pañcame yatoti yasmiṃ kāle. Suparicitaṃ hotīti suṭṭhu upacitaṃ suvaḍḍhitaṃ
hoti. Kallaṃ vacanāyāti yuttaṃ vattuṃ. Vītarāganti vigatarāgaṃ. Asarāgadhammanti rāgena 6-
na sārajjanasabhāvaṃ. 7- Anāvattidhammanti anāvattanasabhāvaṃ anibbattārahaṃ, appaṭisandhika-
sabhāveneva nirujjhanasabhāvanti attho. Imasmiṃ sutte khīṇāsavova kathito.
@Footnote: 1 cha.Ma. ārakkhoti  2 Sī. paṭisedhanatthaṃ  3 su.vi. 2/103/98 paṭiccasamuppādavaṇṇanā
@4 cha.Ma. suddhāvāsāpi  5 cha.Ma. gahitā
@6 cha.Ma., i. ayaṃ pāṭho na dissati  7 Sī. saṃrajjanabhāvaṃ, cha.Ma. ārajjasanabhāvaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 305. http://84000.org/tipitaka/read/attha_page.php?book=16&page=305&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6870&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6870&pagebreak=1#p305


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]