ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 306.

                        6. Silāyūpasuttavaṇṇanā
     [26] Chaṭṭhe candikāputtoti mātunāmavasena paññāto candikāputtatthero.
Cetasā citaṃ hotīti cittavārapariyāyena cittavārapariyāyo cito vaḍḍhito hoti.
Cetasā cittaṃ suparicitaṃ hotīti cittavārapariyāyena cittavārapariyāyo uparūpuri
sucito suvaḍḍhito hoti. Nevassa cittaṃ pariyādiyantīti tāni ārammaṇāni tassa
khīṇāsavassa cittuppādaṃ gahetvā khepetvā ṭhātuṃ na sakkonti. Amissīkatanti
tesaṃ ārammaṇānaṃ 1- anallīnattā tehi amissīkataṃ. Āneñjappattanti aniñjanabhāvaṃ
nipphandanabhāvaṃ pattaṃ.
     Silāyūpoti silāthambho. Soḷasakukkukoti dīghato soḷasahattho. Heṭṭhānemaṅgamāti
āvāṭassa heṭṭhā gatā. Uparinemassāti upariāvāṭassa. Sunikhātattāti ayamusalehi
koṭṭetvā 2- suṭṭhu nikhātattā. Evameva khoti ettha silāyūpo viya khīṇāsavo
daṭṭhabbo, mahāvātā viya chasu dvāresu uppajjanakā kilesā, catūhi disāhi
āgantvā vātānaṃ silāyūpaṃ cāletuṃ asamatthabhāvo viya chasu dvāresu uppajjanaka-
kilesānaṃ khīṇāsavassa cittaṃ cāletuṃ asamatthabhāvo veditabbo. Imasmiṃpi sutte
khīṇāsavova kathito.
                       7-8. Verasuttadvayavaṇṇanā
     [27-28] Sattame bhayaṃ veraṃ pasavatīti cittutrāsabhayaṃ ceva puggalaveraṃ ca
paṭilabhati. Cetasikanti cittanissitaṃ. Dukkhanti kāyavatthukaṃ. Domanassanti
paṭighasampayuttaṃ dukkhaṃ. Imasmiṃ sutte sotāpattimaggo kathito. Aṭṭhamaṃ
bhikkhusaṃghassa kathitaṃ, imasmiṃ pana sotāpannova kathitoti vuttaṃ.
@Footnote: 1 cha.Ma. tāni ārammaṇāni  2 cha.Ma. koṭṭetvā koṭṭetvā



The Pali Atthakatha in Roman Character Volume 16 Page 306. http://84000.org/tipitaka/read/attha_page.php?book=16&page=306&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6894&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6894&pagebreak=1#p306


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]