ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 307.

                       9. Āghātavatthusuttavaṇṇanā
     [29] Navame āghātavatthūnīti āghātakāraṇāni. Āghātaṃ bandhatīti kopaṃ
bandhati uppādeti.
                   10-11. Āghātapaṭivinayasuttādivaṇṇanā
     [30-31] Dasame āghātapaṭivinayāti āghātassa paṭivinayakāraṇāni. Taṃ kutettha
labbhāti "taṃ anatthacaraṇaṃ mā ahosī"ti etasmiṃ puggale kuto labbhā, kena kāraṇena
sakkā laddhuṃ, "paro nāma parassa attano cittaruciyā anatthaṃ karotī"ti evaṃ
cintetvā āghātaṃ paṭivineti. Sacāhaṃ ettha paṭikopaṃ 1- kareyyaṃ, taṃ kopakaraṇaṃ ettha
puggale kuto labbhā, kena kāraṇena laddhabbanti attho. Kuto lābhātipi pāṭho.
Sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā, lābhā nāma
ke siyunti attho. Imasmiñca atthe tanti nipātamattameva hoti. Ekādasame
anupubbanirodhāti anupaṭipāṭinirodhā. Sesaṃ sabbattha uttānamevāti.
                        Sattāvāsavaggo tatiyo.
                        -----------------
                            4. Mahāvagga
                    1-2. Anupubbavihārasuttādivaṇṇanā
     [32-33] Catutthassa paṭhame anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihāRā.
Dutiye yattha kāmā nirujjhantīti yasmiṃ ṭhāne kāmā vūpasammanti. Nirodhetvāti
appaṭivattetvā. 2- Nicchātāti taṇhādiṭṭhicchātānaṃ abhāvena nicchātā. Nibbutāti
@Footnote: 1 cha.Ma. kopaṃ  2 cha.Ma. appaṭivatte katvā



The Pali Atthakatha in Roman Character Volume 16 Page 307. http://84000.org/tipitaka/read/attha_page.php?book=16&page=307&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6915&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6915&pagebreak=1#p307


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]