ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 309.

Bhikkhu vipassanaṃ vaḍḍhetvā arahattaṃ patto. Idāni khīṇāsavassa abhiññāpaṭipāṭiṃ
dassento yaṃyassevātiādimāha.
                         5. Jhānasuttavaṇṇanā
     [36] Pañcame āsavānaṃ khayanti arahattaṃ. Yadeva tattha hoti rūpagatanti
tasmiṃ paṭhamajjhānakkhaṇe vatthuvasena vā cittasamuṭṭhānikādivasena vā yaṃ rūpaṃ nāma
pavattati. Vedanāgatādīni sampayuttavedanādīnaṃ vasena veditabbāni. Te dhammeti te
rūpādayo pañcakkhandhadhamme. Aniccatotiādīsu hutvā abhāvākārena aniccato,
paṭipīḷanākārena dukkhato, rujjanākārena rogato, antodussanaṭṭhena gaṇḍato,
anupaviṭṭhaṭṭhena anukantanaṭṭhena ca sallato, dukkhaṭṭhena aghato, ābādhanaṭṭhena
ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, assāmikaṭṭhena suññato,
avasavattanaṭṭhena anattato. Samanupassatīti balavavipassanāpaññāya passati.
     Tehi dhammehīti tehi pañcakkhandhadhammehi. Patiṭṭhāpetīti 1- nibbānavasena
nivatteti. Amatāya dhātuyāti nibbānadhātuyā. Cittaṃ upasaṃharatīti ñāṇena ānisaṃsaṃ
disvā otāreti. Santanti paccanīkasantatāya santaṃ. Paṇītanti atappakaṃ. So tattha ṭhito
āsavānaṃ khayaṃ pāpuṇātīti so tasmiṃ paṭhamajjhāne ṭhito taṃ balavavipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇāti. Aparo nayo:- so tehi dhammehīti yasmā aniccatotiādīsu
aniccato palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi
dukkhalakkhaṇaṃ, parato, suññato, anattatoti tīhi anattalakkhaṇaṃ. Tasmā so tehi evaṃ
tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ
patiṭṭhāpetīti 1- cittaṃ paṭisaṃharati moceti apaneti. Upasaṃharatīti vipassanācittaṃ
tāva vasanavasena thutivasena pariyattivasena paññattivasena ca santaṃ nibbānanti evaṃ
asaṅkhatāya amatāya
@Footnote: 1 cha.Ma. paṭivāpetīti



The Pali Atthakatha in Roman Character Volume 16 Page 309. http://84000.org/tipitaka/read/attha_page.php?book=16&page=309&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6957&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6957&pagebreak=1#p309


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]