ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 310.

Dhātuyā upasaṃharati, maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva "etaṃ santaṃ etaṃ
paṇītan"ti na evaṃ vadati, iminā pakārenetaṃ 1- paṭivijjhanto tattha cittaṃ
upasaṃharatīti attho.
     So tattha ṭhitoti tassā tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ
khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā arahattaṃ pāpuṇāti. Teneva
dhammarāgenāti samathavipassanādhamme chandarāgena. Dhammanandiyāti tasseva vevacanaṃ.
Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti,
asakkonto anāgāmī hoti.
     Tiṇapurisarūpake vāti 2- tiṇapotthakarūpe vā. Dūre kaṇḍaṃ 3- pātetīti dūrepātī.
Avirādhitaṃ vijjhatīti akkhaṇavedhī. Yadeva tattha hoti vedanāgatanti idha rūpaṃ na
gahitaṃ. Kasmā? samatikkantattā. Ayañhi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā
rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenāpi anena 4- rūpaṃ
samatikkantaṃ, heṭṭhā rūpaṃ sammasitvā taṃ atikkamitvā 5- idāni arūpaṃ sammasatīti
vipassanāvasenāpi anena rūpaṃ atikkantaṃ. Āruppe pana sabbasopi rūpaṃ natthīti
taṃ sandhāyāpi idha rūpaṃ 6- na gahitaṃ. Atha nevasaññānāsaññāyatanaṃ kasmā na
gahitanti? sukhumattā. Tasmiñhi cattāropi arūpakkhandhā sukhumā na sammasanūpagā.
Tenevāha "iti kho bhikkhave yāvatā saññāsamāpatti tāvatā aññāpaṭivedho"ti.
Idaṃ vuttaṃ hoti:- yāvatā sacittakasamāpatti nāma atthi, tāvatā oḷārike dhamme
sammasato aññāpaṭivedho hoti, arahattaṃ sampajjati. Nevasaññānāsaññāyatanaṃ pana
sukhumattā saññāsamāpattīti na vuccati. Jhāyīheteti jhāyīhi jhānābhiratehi etāni.
Vuṭṭhahitvāti tato samāpattito vuṭṭhāya. Sammadakkhātabbānīti sammā akkhātabbāni,
"santāni paṇītānī"ti evaṃ kevalaṃ ācikkhitabbāni thometabbāni vaṇṇetabbānīti.
@Footnote: 1 cha.Ma. panākārena taṃ  2 Sī.,Ma. tiṇapurisake vāti  3 cha.Ma. kaṇḍe
@4 Sī. tena, Ma. nena  5 cha.Ma. atikkamma  6 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 310. http://84000.org/tipitaka/read/attha_page.php?book=16&page=310&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6980&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6980&pagebreak=1#p310


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]