ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 312.

Gahetvā "idaṃ phalaṃ kiṃphalaṃ nāmā"ti pucchamānā viya arahattaphalasamādhiṃ gahetvā
"ayaṃ bhante ānanda samādhi kiṃphalo vutto bhagavatā"ti pucchati. Aññāphalo
vuttoti aññā vuccati arahattaṃ, arahattaphalasamādhi nāmeso vutto bhagavatāti
attho. Evaṃsaññīpīti imāya arahattaphalasaññāya saññīpi tadāyatanaṃ no
paṭisaṃvedetīti evaṃ imasmiṃ sutte arahattaphalasamādhi kathitoti.
                       7. Lokāyatikasuttavaṇṇanā
     [38] Sattame lokāyatikāti lokāyatapāṭhakā. 1- Satatanti sadā. Samitanti
nirantaraṃ. Tiṭṭhatetanti tiṭṭhatu etaṃ, mā etaṃ paṭṭhapetha, ko vo etena attho.
Dhammaṃ vo brāhmaṇā desissāmīti ahaṃ vo catusaccadhammaṃ desessāmi.
     Daḷhadhammoti daḷhadhanuṃ  gahetvā ṭhito. Dhanuggahoti issāso. Daḷhadhanu
nāma dvisahassathāmaṃ vuccati. Dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho
lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇṭhappamāṇaṃ 2- ukkhittassa paṭhavito
muccati. Sikkhitoti dasa dvādasa vassāni ācariyakule uggahitasipPo. Katahatthoti
eko sippameva uggaṇhāti, katahattho na hoti ayaṃ pana katahattho ciṇṇavasībhāvo.
Katupāsanoti rājakulādīsu dassitasikkho. 3- Lahukena asanenāti anto susiraṃ katvā
tulādīhi pūretvā katalakkhaparikammena sallahukakaṇḍena. Evaṃkatañhi ekausabhagāmī dve
usabhānipi gacchati .pe. Aṭṭhausabhagāmī soḷasa usabhānipi gacchati. Appakasirenāti
niddukkhena. Atipāteyyāti atikkameyya. Idaṃ vuttaṃ hoti:- yathā so dhanuggaho taṃ
vidatthicaturaṅgulaṃ chāyaṃ sīghamevāti atikkameti, evaṃ sakalacakkavāḷaṃ sīghaṃ 4-
atikkamanasamatthena padajavena samannāgato. Sandhāvanikāyāti padasā dhāvanena. Evamāhaṃsūti
evaṃ vadanti.
@Footnote: 1 cha.Ma. lokāyatavādakā  2 cha.Ma. kaṇḍappamāṇā
@3 cha.Ma. dassitasippo  4 cha.Ma. sīghaṃ sīghaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 312. http://84000.org/tipitaka/read/attha_page.php?book=16&page=312&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7027&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7027&pagebreak=1#p312


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]