ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 313.

                     8. Devāsurasaṅgāmasuttavaṇṇanā
     [39] Aṭṭhame samupabyuḷho ahosīti paccupaṭṭhito ahosi. Saṅgāmeyyāmāti
saṅgāmaṃ kareyyāma yujjheyyāma. Apassiṃsvevāti 1- palāyiṃsuyeva. Uttarābhimukhāti
uttarāmukhā hutvā. Abhibhayantevāti 2- anubandhantiyeva. Bhīruttānagatenāti
bhīruttānaṃ bhayanivāraṇaṃ patiṭṭhānaṃ gatena. 3- Akaraṇīyāti yuddhena kiñci akattabbā.
Kasmā pana tesaṃ saṅgāmo hotīti asurā hi pubbe tāvatiṃsabhavanavāsino 4- te
cittapātaliyā pupphanakāle dibbapāricchattakapupphaṃ anussaranti. Tato uppannakodhā
"gaṇhatha deve"ti sammukhasammukhaṭṭhāneneva sineruṃ abhiruhanti, devāpi nikkhamanti.
Tesaṃ gopālakadārakānaṃ aññamaññaṃ daṇḍakehi paharaṇasadisaṃ yuddhaṃ hoti. Sakko devarājā
heṭṭhā pañcasu ṭhānesu ārakkhaṃ ṭhapetvā upari devapuraṃ parivāretvā attasadisā
vajirahatthā paṭimā ṭhapāpesi. Asurā heṭṭhā pañca ṭhānāni paṭibāhitvā abhiruhantā 5-
indapaṭimāyo disvā nivattitvā asurapurameva gacchanti.
     Dakkhiṇena mukhāti 6- dakkhiṇamukhā hutvā. Apadaṃ bandhitvāti 7- nippadaṃ niravasesaṃ
bandhitvā. Adassanaṃ gatoti māropi vaṭṭapādakaṃ katvā rūpāvacaracatutthajjhānaṃ
samāpannassa cittaṃ jānāti, tadeva vipassanāpādakaṃ katvā samāpannassa cittaṃ
jānāti. Arūpāvacarasamāpatti pana vaṭṭapādā vā hoti 8- vipassanāpādā vā,
taṃsamāpannassa māro cittaṃ na jānāti. Tena vuttaṃ "adassanaṃ gato pāpimato"ti.
                         9. Nāgasuttavaṇṇanā
     [40] Navame āraññakassāti araññavāsino. Gocarapasutassāti gocara-
gahaṇatthāya  gacchantassa. Hatthikalabhāpīti mahantamahantā hatthipotakā. 9- Hatthicchāpāti
@Footnote: 1 cha.Ma. apayiṃsuyevāti  2 cha.Ma. abhiyantevāti  3 Ma. bhayanivāraṇe patiṭṭhānagatena
@4 cha.Ma. tāvatiṃsavāsino  5 cha.Ma. abhiruḷhā  6 cha.Ma. dakkhiṇenābhimukhāti
@7 cha.Ma. apadaṃ vadhitvāti  8 cha.Ma. hotu  9 cha.Ma. mahantā mahantā nāgā



The Pali Atthakatha in Roman Character Volume 16 Page 313. http://84000.org/tipitaka/read/attha_page.php?book=16&page=313&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7050&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7050&pagebreak=1#p313


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]