ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 314.

Taruṇapotakā. Obhaggobhagganti onāmetvā nāmetvā ṭhapitaṃ. Ogāhaṃ otiṇṇassāti
ogahitabbattā ogāhantaṃ laddhanāmaṃ udakatitthaṃ otiṇṇassa. Ogāhā uttiṇṇassāti
udakatitthato uttiṇṇassa. Vūpakaṭṭhoti vūpakaṭṭho hutvā. Idāni yasmā dasabalassa
hatthināgena kiccaṃ natthi, sāsane  pana taṃsarikkhakaṃ puggalaṃ dassetuṃ idamāhaṭaṃ,
tasmā taṃ puggalaṃ dassento  evameva khotiādimāha.
                        10. Tapussasuttavaṇṇanā
     [41] Dasame mallakesūti mallakaraṭṭhe. Idheva tāva tvaṃ ānanda hotīti idha
bhagavā "tapussagahapatissa idha ṭhitena ānandena saddhiṃ kathāsallāpo bhavissati,
tatonidānaṃ ahaṃ mahantaṃ dhammapariyāyaṃ desessāmī"ti ñatvā āha. Upasaṅkamīti
so kira bhuttapātarāso dasabalassa upaṭṭhānaṃ gamissāmī"ti nikkhanto dūratova
theraṃ disvā yenāyasmā ānando tenupasaṅkami. Papāto viya khāyati, yadidaṃ
nekkhammanti yaṃ idaṃ pabbajjāsaṅkhātaṃ nekkhammaṃ, taṃ amhākaṃ mahāpapāto viya
sukkhāyitvā pakkhāyitvā 1- upaṭṭhāti. Nekkhamme cittaṃ pakkhandatīti pabbajjāya
cittaṃ ārammaṇakaraṇavasena pakkhandati, tadeva ārammaṇaṃ katvā pasīdati, tadeva
santiṭṭhati, 2- paccanīkadhammehi ca vimuccati. `etaṃ Santan'ti passatoti etaṃ
nekkhammaṃ santaṃ vigatadarathapariḷāhanti evaṃ passantānaṃ bhikkhūnaṃ. Bahunā janena
visabhāgoti tayidaṃ bahunā mahājanena saddhiṃ bhikkhūnaṃ visabhāgaṃ, asadisanti attho.
     Kathāpābhatanti kathāmūlaṃ. Tassa mayhaṃ ānanda nekkhamme cittaṃ na pakkhandatīti
tassa evaṃ vitakkentassāpi mayhaṃ pabbajjāya cittaṃ na otarati. "etaṃ
santan"ti passatoti "sādhu nekkhamman"ti parivitakkavasena "etaṃ nekkhammaṃ santan"ti
passantassāpi. Anāsevitoti na āsevito na phassito na sacchikato. Adhigammāti
@Footnote: 1 cha.Ma.  mahāpapāto viya ogāhitvā  2 cha.Ma. patiṭṭhāti



The Pali Atthakatha in Roman Character Volume 16 Page 314. http://84000.org/tipitaka/read/attha_page.php?book=16&page=314&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7073&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7073&pagebreak=1#p314


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]