ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 315.

Adhigantvā patvā sacchikatvā. Tamāseveyyanti taṃ ānisaṃsaṃ seveyyaṃ bhajeyyaṃ.
Yammeti yena kāraṇena mayhaṃ. Adhigammāti adhigantvā. 1- Svāssa me hoti
ābādhoti so mayhaṃ ābādhanaṭṭhena ābādho hoti. Avitakke cittaṃ na pakkhandatīti
avitakkāvicāre dutiyajjhāne ārammaṇavasena cittaṃ na pakkhandati. Vitakkesūti
vitakkavicāresu. Sesaṃ sabbattha uttānatthamevāti.
                         Mahāvaggo catuttho.
                         ---------------
                           5. Sāmaññavagga
                        1. Sambādhasuttavaṇṇanā
     [42] Pañcamassa paṭhame udāyīti kāḷudāyitthero. Avidāti 2- aññāsi.
Bhūrimedhasoti mahāpañño. Yo jhānamanubujjhi 3- buddhoti yo jhānaṃ abujjhi.
Paṭilīnanisabhoti ekībhāvavasena paṭilīno ceva uttamaṭṭhena ca nisabho. Munīti buddhamuni.
Pariyāyenāti ekena kāraṇena. Kāmasambādhassa hi abhāvamatteneva 4- paṭhamajjhānaṃ
okāsādhigamo nāma, na sabbathā sabbaṃ. Tatrapatthi 5- sambādhoti tasmiṃpi paṭhamajjhāne
satipi 6- sambādho paṭipīḷanā 7- atthiyeva. Tatthapitthītipi 8- pāṭho. Kiñca tattha
sambādhoti tasmiṃ pana jhāne kiṃ sambādho nāma. Ayamettha sambādhoti ayaṃ vitakkavicārānaṃ
aniruddhabhāvo sambādho sampīḷā nāma. Iminā upāyena sabbavāresu attho
veditabbo. Nippariyāyenāti na ekenākārena, athakho āsavakkhayo nāma sabba-
sambādhānaṃ pahīnattā sabbena sabbaṃ eko 9- okāsādhigamo nāmāti.
@Footnote: 1 Sī. adhigaminti adhigaṇhiṃ  2 cha.Ma. avidvāti  3 cha.Ma. jhānamabujjhi
@4 Ma. ābhogamatteneva  5 cha.Ma. tatrāpatthi  6 cha.Ma. ayaṃ pāṭho na dissati
@7 cha.Ma. paṭipīḷanaṃ  8 cha.Ma. tatrāpitthītipi  9 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 315. http://84000.org/tipitaka/read/attha_page.php?book=16&page=315&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7095&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7095&pagebreak=1#p315


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]