ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 316.

                        2. Kāyasakkhisuttavaṇṇanā
     [43] Dutiye yathā yathā ca tadāyatananti yena yena kāraṇena yena
yenākārena taṃ paṭhamajjhānasaṅkhātaṃ āyatanaṃ hoti. Tathā tathā naṃ kāyena phusitvā
viharatīti tena tena kāraṇena tena tenākārena taṃ samāpattiṃ sahajātanāmakāyena
phusitvā viharati, samāpajjatīti attho. Kāyasakkhi vutto bhagavatā pariyāyenāti yasmā
tena nāmakāyena paṭhamajjhānaṃ sacchikataṃ, tasmā iminā pariyāyena 1- kāyasakkhi vutto.
Nippapariyāyenāti yattakaṃ kāyena sacchikātabbaṃ, sabbassa katattā ayaṃ nippariyāyena
kāyasakkhi nāma.
                       3. Paññāvimuttasuttavaṇṇanā
     [44] Tatiye paññāya pana 2- pajānātīti taṃ paṭhamajjhānavipassanāpaññāya jānāti.
Idhāpi pariyāyanippariyāyatā 3- purimanayeneva veditabbā. Yathā ca idha, evaṃ ito
paresupi.
                     4.  Ubhatobhāgavimuttasuttavaṇṇanā
     [45] Catutthaṃ ubhayanayeneva veditabbaṃ. Ettha ca ubhatobhāgavimutatoti ubhatobhāgehi
samathavipassanānaṃ paccanīkakilesehi vimutto. Pariyosāne pana samāpattiyā rūpakāyato,
ariyamaggena nāmakāyato vimuttattāyeva 4- ubhatobhāgavimuttoti veditabbo.
                    5-10. Sandiṭṭhikadhammasuttādivaṇṇanā
     [46-51] Pañcamādīsu sandiṭṭhikoti sāmaṃ passitabbako. Nibbānanti
kilesanibbānaṃ. Parinibbānanti tassa 5- vevacanaṃ. Tadaṅganibbānanti paṭhamajjhānādinā
@Footnote: 1 Ma. nayena  2 cha.Ma. ca naṃ
@3 cha.Ma. pariyāyanippariyāyā  4 cha.Ma. vimuttoyeva  5 cha.Ma. tasseva



The Pali Atthakatha in Roman Character Volume 16 Page 316. http://84000.org/tipitaka/read/attha_page.php?book=16&page=316&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7117&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7117&pagebreak=1#p316


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]