ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 318.

                          Dasakanipātavaṇṇanā
                          1. Paṭhamapaṇṇāsaka
                           1. Ānisaṃsavagga
                        1. Kimatthiyasuttavaṇṇanā
     [1] Dasakanipātassa paṭhame kusalāni sīlānīti anavajjasīlāni. Amaṅkubhāvassa
avippaṭisārassa atthāya saṃvattantīti avippaṭisāratthāni. Sopi 1- nesaṃ ānisaṃsoti
avippaṭisārānisaṃsāni. Yathābhūtañāṇadassanatthotiādīsu yathābhūtañāṇadassanaṃ nāma
taruṇavipassanā, nibbidā nāma balavavipassanā, virāgo nāma maggo, vimutti nāma
arahattaphalaṃ, ñāṇadassanaṃ nāma paccavekkhaṇañāṇaṃ. Arahattāya pūrentīti 2- arahattatthāya
gacchanti.
                      2. Cetanākaraṇīyasuttavaṇṇanā
     [2] Dutiye na cetanāya karaṇīyanti na cetetvā kappetvā pakappetvā
kātabbaṃ. Dhammatā esāti dhammasabhāvo eso, kāraṇaniyamo ayaṃ.  abhisandentīti
pavattenti. Paripūrentīti paripuṇṇaṃ karonti. Aparāparaṃ 3- gamanāyāti orimatīrabhūtā
tebhūmikavaṭṭā nibbānapāraṃ gamanatthāya.
                      3-5. Upanisasuttattayavaṇṇanā
     [3-5] Tatiye hatūpanisoti hatakāraṇo. Catutthapañcamesu dvīhi therehi
kathitabhāvova viseso.
@Footnote: 1 cha.Ma. sova  2 cha.Ma. aggāya parentīti  3 cha.Ma. aparā pāraṃ



The Pali Atthakatha in Roman Character Volume 16 Page 318. http://84000.org/tipitaka/read/attha_page.php?book=16&page=318&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7151&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7151&pagebreak=1#p318


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]