ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 319.

                         6. Samādhisuttavaṇṇanā
     [6] Chaṭṭhe neva paṭhaviyaṃ paṭhavīsaññī assāti paṭhaviṃ ārammaṇaṃ katvā
paṭhavīti evaṃ uppannāya saññāya saññī na bhaveyya. Āpādīsupi eseva nayo.
Na idhaloketi idhaloke uppajjanakacatukkapañcakajjhānasaññāya na saññī bhaveyya.
Na paraloketi paraloke uppajjanakacatukkapañcakajjhānasaññāya na saññī bhaveyya.
Saññī ca pana assāti atha ca panassa samāpatti savitakkasamāpattiyeva assāti
vuccati. Etaṃ santaṃ etaṃ paṇītanti santaṃ santanti appetvā nisinnassa divasaṃpi
cittuppādo "santaṃ santan"tveva pavattati, paṇītaṃ paṇītanti appetvā nisinnassa
divasaṃpi cittuppādo "paṇītaṃ paṇītan"tveva pavattati. Yadidaṃ sabbasaṅkhārasamathoti 1-
sabbasaṅkhārasamatho sabbasaṅkhārasamathoti 1- nibbānaṃ nibbānanti appetvā nisinnassa
divasaṃpi cittuppādo "nibbānaṃ nibbānan"tveva pavattīti. Sabbaṃ cetaṃ
phalasamāpattisamādhiṃ sandhāya vuttaṃ.
                        7. Sāriputtasuttavaṇṇanā
     [7] Sattame saññī ca panāhaṃ āvuso tasmiṃ samaye ahosinti āvuso
tasmiṃ samaye ahaṃ "bhavanirodho nibbānan"ti imāya phalasamāpattisaññāya saññī
ahosiṃ. Sacittakā nāmesā 2- samāpatti ahosīti paccavekkhaṇā kathitā.
                         8. Jhānasuttavaṇṇanā
     [8] Aṭṭhame samantapāsādikoti pasādāvahānaṃyeva kāyakammādīnaṃ sabbāvato
samantato pāsādiko. Sabbākāraparipūroti sabbehi kāraṇehi paripuṇṇo.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti  2 cha.Ma. me sā



The Pali Atthakatha in Roman Character Volume 16 Page 319. http://84000.org/tipitaka/read/attha_page.php?book=16&page=319&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7170&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7170&pagebreak=1#p319


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]