ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 322.

                       6. Āhuneyyasuttavaṇṇanā
     [16] Chaṭṭhe gotrabhūti sikhāppattavipassanābhūtena nibbānārammaṇena
gotrabhuñāṇena samannāgato.
                        7. Paṭhamanāthasuttavaṇṇanā
     [17] Sattame sanāthāti sañātakā bahuñātivaggā hutvā viharatha. Nāthaṃ
karontīti nāthakaraṇā, attano sanāthabhāvakarā patiṭṭhākarāti attho. Kalyāṇamittoti-
ādīsu sīlādiguṇasampannā kalyāṇā mittā assāti kalyāṇamitto. Tevassa
ṭhānanisajjādīsu sahāyanato sahāyāti kalyāṇasahāyo. Cittena ceva kāyena ca
kalyāṇamittesuyeva sampavaṅko oṇatoti kalyāṇasampavaṅko. Suvaco hotīti sukhena
vattabbo hoti, sukhena anusāsitabbo. Khamoti gāḷhapharusena kakkhaḷena vuttopi
khamati na kuppati. Padakkhiṇaggāhī anusāsaninti yathā ekacco ovadiyamāno vāmato
gaṇhāti, paṭippharati vā, assuṇanto vā gacchati, evaṃ akatvā "ovadatha bhante
anusāsatha, tumhesu anovadantesu ko añño ovadissatī"ti padakkhiṇaṃ gaṇhāti.
     Uccāvacānīti uccanīcāni. Kiṃkaraṇīyānīti "kiṃ karomī"ti evaṃ vatvā
kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇarajanaṃ, cetiye sudhākammaṃ
uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma
pādadhovanamakkhanādikhuddakakammaṃ. Tatrupāyāyāti tatrupagamaniyāya. Alaṃ kātunti kātuṃ
samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho hoti.
     Dhamme assa kāmo sinehoti dhammakāmo, tepiṭakabuddhavacanaṃ piyāyatīti attho.
Piyasamudāhāroti parasmiṃ kathento sakkaccaṃ suṇāti, sayañca paresaṃ desetukāmo
hotīti attho. Abhidhamme abhivinayeti ettha dhammo abhidhammo vinayo abhivinayoti



The Pali Atthakatha in Roman Character Volume 16 Page 322. http://84000.org/tipitaka/read/attha_page.php?book=16&page=322&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7235&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7235&pagebreak=1#p322


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]