ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 323.

Catukkaṃ veditabbaṃ. Tattha dhammoti suttantapiṭakaṃ. Abhidhammoti sattappakaraṇāni.
Vinayoti ubhatovibhaṅgo.  abhivinayoti khandhakaparivāRā. Athavā suttantapiṭakampi
abhidhammapiṭakampi dhammoeva. Maggaphalāni abhidhammo. Sakalaṃ vinayapiṭakaṃ vinayo,
kilesavūpasamakaraṇaṃ abhivinayo. Iti sabbasmiṃpi ettha dhamme vinaye ca abhivinaye ca vinaye
ca abhivinaye ca uḷārapāmujjo hotīti attho. Kusalesu dhammesūti karaṇatthe bhummaṃ,
cātubhūmikakusalakammakāraṇā tesaṃ adhigamatthāya anikkhittadhuro hotīti attho.
                        8. Dutiyanāthasuttavaṇṇanā
     [18] Aṭṭhame therānukampitassāti therehi ovādānusāsanīdānasamussāhitāya
hitapharaṇāya anukampitassa.
                      9. Paṭhamaariyāvāsasuttavaṇṇanā
     [19] Navame ariyāvāsāti ariyānaṃ āvāso, te āvasiṃsu āvasanti
āvasissantīti ariyāvāsā. 1- Yadariyāti ye vāse ariyā.
                     10. Dutiyaariyāvāsasuttavaṇṇanā
     [20] Dasame 2- yasmā kururaṭṭhavāsino bhikkhū gambhīrapaññākārakā yuttappayuttā,
tasmā yathā tesaṃ dīghanikāyādīsu mahānidānādīni kathitāni, evaṃ idampi
gambhīraṃ sukhumaṃ tilakkhaṇāhataṃ suttaṃ tatheva avoca. Tattha pañcaṅgavippahīnoti pañcahi
aṅgehi vippayutto hutvā khīṇāsavo avasi vasati vasissati. Tasmā ayaṃ pañcaṅga-
vippahīnattā ariyassa vāsattā 3- ariyāvāsoti vutto. Esa nayo sabbattha. Evaṃ
kho bhikkhave bhikkhu chaḷaṅgasamannāgato hotīti chaḷaṅgupekkhāya samannāgato hoti.
Chaḷaṅgupekkhādhammā nāma keti? ñāṇādayo. "ñāṇan"ti vutte kiriyato cattāri
@Footnote: 1 ka. ariyā ettha vasiṃsu vasanti vasissantīti  2 cha.Ma. dasamaṃ  3 cha.Ma. ayaṃ pāṭho na
@dissati



The Pali Atthakatha in Roman Character Volume 16 Page 323. http://84000.org/tipitaka/read/attha_page.php?book=16&page=323&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7256&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7256&pagebreak=1#p323


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]