ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 324.

Ñāṇasampayuttacittāni labbhanti, "satatavihāro"ti vutte aṭṭha mahācittāni,
"rajjanadussanaṃ natthī"ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena
labbhati. Satārakkhena cetasāti khīṇāsavassa hi tīsu dvāresu sabbakāle sati
ārakkhakiccaṃ sādheti. Tenevassa carato ca tiṭṭhato ca suttassa ca jāgarassa
ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotīti vuccati.
     Puthusamaṇabrāhmaṇānanti bahunnaṃ samaṇabrāhmaṇānaṃ. Ettha samaṇāti
pabbajjūpagatā, brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahupāṭekkasaccāni.
"idameva dassanaṃ saccaṃ, idameva saccan"ti evaṃ pāṭiyekkaṃ gahitāni bahusaccānīti.
Attho. Nuṇṇānīti nīhaṭāni. Panuṇṇānīti suṭṭhu nīhaṭāni. Cattānīti vissaṭṭhāni.
Vantānīti vamitāni. Muttānīti chindabandhanāni katāni. Pahīnānīti pajahitāni.
Paṭinissaṭṭhānīti yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitāni.
Sabbānevetāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.
     Samavayasaṭṭhesanoti ettha avayāti anūnā, saṭṭhāti vissaṭṭhā. Sammā
avayā saṭṭhā esanā assāti samavayasaṭṭhesano, suṭṭhuvissaṭṭhasabbaesanoti attho.
Rāgā cittaṃ vimuttantiādīhi maggassa kiccanipphatti kathitā. Rāgo me pahīnoti-
ādīhi paccavekkhaṇāya phalaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.
                        Nāthakaraṇavaggo dutiyo.
                          -------------



The Pali Atthakatha in Roman Character Volume 16 Page 324. http://84000.org/tipitaka/read/attha_page.php?book=16&page=324&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7278&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7278&pagebreak=1#p324


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]