ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 33.

                          7. 2. Saññāvagga
                      1-2. Saññāsuttadvayavaṇṇanā
     [61-62] Dutiyassa paṭhame mahapphalāti vipākaphalena mahapphalā. Vipākānisaṃseneva
mahānisaṃsā. Amatogadhāti nibbānapatiṭṭhā. Sabbaloke anabhiratasaññāti 1- sabbasmiṃ
tidhātusannivāse 2- loke ukkaṇṭhitassa uppajjanakasaññā. Dutiyaṃ uttānameva. 3-
                       3-4. Vaḍḍhasuttadvayavaṇṇanā
     [63-64] Tatiye varādāyīti uttamassa varassa ādāyako. Sesamettha catutthe
ca uttānatthamevāti.
                        5. Sākacchasuttavaṇṇanā
     [65] Pañcame alaṃsākacchoti sākacchāya yutto. Āgataṃ pañhanti pucchitaṃ
pañhaṃ. Byākattā hotīti vissajjitā hoti.
                         6. Sājīvasuttavaṇṇanā
     [66] Chaṭṭhe alaṃsājīvoti sājīvāya yutto. Sājīvoti pañhāpucchanañceva
pañhāvissajjanañca. Sabbepi hi sabrahmacārino pañhaṃ upajīvanti, tenetaṃ pañhā-
pucchanavissajjanaṃ samānājīvatāya sājīvoti vuttaṃ. Kataṃ pañhanti abhisaṅkhataṃ
pañhanti. 4-
                    7-10. Paṭhamaiddhipādasuttādivaṇṇanā
     [67-70] Sattame ussoḷhinti 5- adhimattaviriyaṃ. Aṭṭhame attano bodhimaṇḍe
paṭividdhe āgamaiddhipāde kathetvā upari attanova cha abhiññā kathesīti. Navamadasamesu
vipassanā kathitā. Sesaṃ sabbattha uttānatthamevāti.
                         Saññāvaggo dutiyo.
@Footnote: 1 cha.Ma. anabhiratisaññāti  2 cha.Ma. tedhātusannivāse  3 cha.Ma. uttānatthameva
@4 cha.Ma. pañhaṃ  5 cha.Ma. ussoḷhīti



The Pali Atthakatha in Roman Character Volume 16 Page 33. http://84000.org/tipitaka/read/attha_page.php?book=16&page=33&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=739&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=739&pagebreak=1#p33


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]