ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 334.

                         6. Kāḷīsuttavaṇṇanā
     [26] Chaṭṭhe kumārīpañhesūti kumārīnaṃ māradhītānaṃ pucchāsu. Atthassa patti
hadayassa santīti dvīhipi padehi arahattameva kathitaṃ. Senanti rāgādikilesasenaṃ.
Piyasātarūpanti piyajātikesu ca sātajātikesu ca vatthūsu uppajjanato evaṃladdhanāmaṃ.
Ekohaṃ jhāyaṃ sukhamānubodhinti evaṃ kilesasenaṃ jinitvā ahaṃ ekakova jhāyanto sukhaṃ
anubujjhiṃ sacchikāsiṃ. 1- Sakkhinti 2- sakkhibhāvappattaṃ dhammasakkhiṃ. Sakkhī na
sampajjati kenaci meti mayhaṃ kenaci saddhiṃ mittadhammo nāma natthi. Paṭhavīkasiṇa-
samāpattiparamā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesunti 3- paṭhavīkasiṇa-
samāpattiparamo uttamo atthoti gahetvā abhinibbattesuṃ. Yāvatā kho bhagini paṭhavīkasiṇa-
samāpattiparamatāti yattakā paṭhavīkasiṇasamāpattiyā uttamakoṭi. Tadabhiññāsi bhagavāti
taṃ bhagavā abhiññāpaññāya abhiññāsi. Ādimaddasāti 4- samudayasaccaṃ addasa.
Ādīnavamaddasāti dukkhasaccaṃ addasa. Nissaraṇamaddasāti nirodhasaccaṃ addasa.
Maggāmaggañāṇadassanamaddasāti maggasaccaṃ addasa. Atthassa pattīti etesaṃ catunnaṃ
saccānaṃ diṭṭhattā arahattasaṅkhātassa atthassa paṭisevanaṃ 5- sabbadarathapariḷāha-
vūpasantatāya hadayassa santīti.
                      7. Paṭhamamahāpañhasuttavaṇṇanā
     [27] Sattame abhijānāthāti abhijānitvā paccakkhaṃ katvā viharatha. Abhiññāyāti
abhijānitvā. Idhāti imāya. Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa
gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya
saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti
vadanti. Dutiyapadepi eseva nayo. Iti te majjhe bhinnasuvaṇṇaṃ viya sāsanena
@Footnote: 1 cha.Ma. sacchiakāsiṃ  2 sā.pa. 1/160/177
@3 cha.Ma. atthoti abhinibbattesunti  4 cha.Ma. assādamaddasāti  5 cha.Ma. patti



The Pali Atthakatha in Roman Character Volume 16 Page 334. http://84000.org/tipitaka/read/attha_page.php?book=16&page=334&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7507&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7507&pagebreak=1#p334


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]