ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 338.

Attho pana ekoyeva. Indriyādīsupi eseva nayo. Tena vuttaṃ "eso ceva tassa
attho"ti. Atthato hi ubhayampetaṃ majjhe bhinnasuvaṇṇamiva hoti.
                       9. Paṭhamakosalasuttavaṇṇanā
     [29] Navame yāvatāti yattakā. Kāsīkosalāti kāsīkosalajanapadā. Attheva.
Aññathattanti ṭhitassa aññathattaṃ atthiyeva. Atthi vipariṇāmoti maraṇaṃpi atthiyeva.
Tasmiṃpi nibbindatīti tasmiṃpi sampattijāte ukkaṇṭhati. Agge virajjatīti
sampattiyā agge kosalarājabhāvepi virajjati. Pageva hīnasminti paṭhamataraṃyeva hīne
ittaramanussānaṃ pañcakāmaguṇajāte.
     Manomayāti jhānamanena nibbattā. Bārāṇaseyyakanti bārāṇasiyaṃ uppannaṃ.
Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci
siniddhaṃ. Ubhatobhāgavimaṭṭhanti dvīsupi passesu maṭṭhaṃ mudu siniddhaṃ khāyati.
Catasso paṭipadā lokiyalokuttaramissikā kathitā. Saññāsu paṭhamā kāmāvacarasaññā dutiyā
rūpāvacarasaññā, tatiyā lokuttarasaññā, catutthā ākiñcaññāyatanasaññā. Yasmā
pana sā saññā aggāti āgatā, tato paraṃ saññāpaññatti nāma natthi,
tasmā aggāti vuttā.
     Bāhirakānanti sāsanato bahiddhā pavattānaṃ. No cassaṃ no ca me siyāti
sace ahaṃ atīte nābhavissaṃ, etarahipi me ayaṃ attabhāvo na siyā. Na bhavissāmi
na me bhavissatīti sacepi anāgate na bhavissāmi, na ca me kiñci palibodhajātaṃ bhavissati.
Agge virajjatīti ucchedadiṭṭhiyaṃ virajjati. Ucchedadiṭṭhi hi idha nibbānassa
santattā agganti jātā.
     Paramayakkhavisuddhinti uttamasatte visuddhiṃ. 1- Nevasaññānāsaññāyatanasamāpattiyā
etaṃ adhivacanaṃ. Ākiñcaññāyatanañhi vipassanāpadaṭṭhānattā aggaṃ nāma jātaṃ,
@Footnote: 1 cha.Ma. paramatthavisuddhinti uttamatthavisuddhiṃ



The Pali Atthakatha in Roman Character Volume 16 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=16&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7602&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7602&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]