ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 339.

Nevasaññānāsaññāyatanaṃ dīghāyukattāti. 1- Paramadiṭṭhadhammanibbānanti imasmiññeva
attabhāve paramanibbānaṃ. Anupādāvimokkhoti catūhi upādānehi aggahetvā cittassa
vimokkho. Arahattassevetaṃ nāmaṃ. Pariññanti samatikkamaṃ. Tattha bhagavā paṭhamajjhānena
kāmānaṃ pariññaṃ paññapeti, arūpāvacarajjhānehi 2- rūpānaṃ pariññaṃ paññāpeti,
anupādānibbānena vedanānaṃ pariññaṃ paññāpeti. Nibbānañhi sabbavedayitap-
pahānattā vedanānaṃ pariññā nāma. Anupādāparinibbānanti apaccayaparinibbānaṃ.
Idaṃ pana suttaṃ kathento bhagavā anabhiratipīḷitāni pañcabhikkhusatāni disvā tesaṃ
anabhirativinodanatthaṃ kathesi. Tepi anabhiratiṃ vinodetvā desanānusārena ñāṇaṃ
pesetvā sotāpannā hutvā aparabhāge vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇiṃsūti.
                       10. Dutiyakosalasuttavaṇṇanā
     [30] Dasame uyyodhikāya 3- nivatto hotīti yuddhato nivatto hoti.
Laddhādhippāyoti mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ rajjānaṃ
antare satasahassuṭṭhāno kāsīgāmo nāma dhītu dinno. Ajātasattunā pitari mārite
mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā pasenadikosalo
"ajātasattunā mātāpitaro māritā, mayhaṃ pitu santako gāmo"ti tassatthāya
aṭṭaṃ karoti, ajātasattupi "mayhaṃ mātu santako"ti iti 4- tassa gāmassatthāya.
Dvepi mātulabhāgineyyā caturaṅginiṃ senaṃ sannayhitvā yujjhiṃsu. Tattha pasenadikosalo
dve vāre ajātasattunā parājito nagarameva pāvisi. Tatiyavāre "kathaṃ nu kho
me jayo bhaveyyā"ti upassutivasena yujjhitabbākāraṃ ñatvā byūhaṃ dassitvā ubhohi
passehi parikkhipitvā ajātasattuṃ gaṇhi. Tāvadeva jayādhippāyassa laddhattā 5-
laddhādhippāyo nāma ahosi.
@Footnote: 1 cha.Ma. dīghāyukattā  2 cha.Ma. arūpāvacarehi
@3 cha.Ma. uyyodhikā  4 cha.Ma. ayaṃ saddo na dissati  5 cha.Ma. racayitvā



The Pali Atthakatha in Roman Character Volume 16 Page 339. http://84000.org/tipitaka/read/attha_page.php?book=16&page=339&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7625&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7625&pagebreak=1#p339


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]