ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 341.

     Mettūpahāranti mettāsampayuttakāyikavācasikaupahāraṃ. Kataññutanti ayañhi
rājā pubbe thūlasarīro ahosi, doṇapākaṃ bhuñjati. Athassa bhagavā 1-:-
               "manujassa   sadā satīmato
                mattaṃ  jānato laddhabhojane
                tanukassa bhavanti vedanā
                saṇikaṃ jīrati āyupālayan"ti 2-
imaṃ ovādaṃ adāsi. So imasmiṃ ovāde ṭhatvā divase divase thokaṃ thokaṃ hāretvā 3-
anukkamena nāḷikodanaparamatāya saṇṭhāsi, gattānipissa tanūni thirāni jātāni. Taṃ
bhagavatā kataṃ upakāraṃ sandhāya "kataññutaṃ kho ahaṃ bhante kataveditaṃ sampassamāno"ti āha.
Ariyañāyeti sahavipassanake magge. Buddhasīloti vuḍḍhisīlo. Ariyasīloti
apothujjanikehi sīlehi samannāgato. Kusalasīloti anavajjehi sīlehi samannāgato.
Āraññakoti jāyamānopi aññe jāto, abhisambujjhamānopi araññe abhisambuddho,
devavimānakappāya gandhakuṭiyā vasantopi araññeyeva vasīti dassento evamāha. Sesaṃ
sabbattha uttānatthamevāti.
                          Mahāvaggo tatiyo.
                        ----------------
@Footnote: 1 cha.Ma. bhagavā divase divase thokaṃ thokaṃ hāpanatthāya  2 saṃ.sa. 15/124/98 doṇapākasutta
@3 cha.Ma. hāpetvā



The Pali Atthakatha in Roman Character Volume 16 Page 341. http://84000.org/tipitaka/read/attha_page.php?book=16&page=341&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7672&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7672&pagebreak=1#p341


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]