ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 344.

     Saddhammaṭṭhitiyāti tividho saddhammo pariyattisaddhammo paṭipattisaddhammo adhigama-
saddhammoti. Tattha sakalaṃpi buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaṅgaguṇā 1-
cārittavārittasīlasamādhivipassanāti ayaṃ paṭipattisaddhammo nāma. Navalokuttaradhammo
adhigamasaddhammo nāma. So sabbopi yasmā sikkhāpadapaññattiyā sati bhikkhū sikkhāpadañca
tassa vibhaṅgañca tadatthajotanatthaṃ aññaṃ ca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañca
paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ
adhigacchanti, tasmā sikkhāpadapaññattiyā saddhammo ciraṭṭhitiko hoti. Tena vuttaṃ
"saddhammaṭṭhitiyā"ti.
     Vinayānuggahāyāti sikkhāpadapaññattiyā hi sati saṃvaravinayo pahānavinayo
samathavinayo paññattivinayoti catubbidhopi vinayo anuggahito hoti upatthambhito
sūpatthambhito. Tena vuttaṃ "vinayānuggahāyā"ti.
                     2. Pātimokkhaṭṭhapanāsuttavaṇṇanā
     [32] Dutiye pārājikoti pārājikāpattiṃ āpanno. Pārājikakathā vippakatā
hotīti "asukapuggalo pārājikaṃ āpanno nu kho no"ti evaṃ kathā ārabhitā 2-
aniṭṭhāpitā hoti. Eseva nayo sabbattha.
                       3. Ubbāhikāsuttavaṇṇanā
     [33] Tatiye ubbāhikāyāti sampattaṃ adhikaraṇaṃ vūpasametuṃ saṃghato ubbāhitvā
uddharitvā gahaṇatthāya.  vinaye kho pana ṭhito hotīti vinayalakkhaṇe patiṭṭhito
hoti. Asaṃhiroti na aññassa vacanamatteneva attano laddhiṃ vissajjeti. Paṭibaloti
kāyabalenapi ñāṇabalenapi samannāgato hoti. 3- Saññāpetunti sañjānāpetuṃ. 4-
@Footnote: 1 cha.Ma. dhutaguṇā  2 cha.Ma. ārabhitvā
@3 cha.Ma. ayaṃ pāṭho na dissati  4  cha.Ma. jānāpetuṃ



The Pali Atthakatha in Roman Character Volume 16 Page 344. http://84000.org/tipitaka/read/attha_page.php?book=16&page=344&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7734&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7734&pagebreak=1#p344


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]