ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 345.

Paññāpetunti sampajānāpetuṃ. 1- Nijjhāpetunti olokāpetuṃ. Pekkhātunti 2-
passāpetuṃ. Pasādetunti 3- sañjātappasādaṃ kātuṃ. Adhikaraṇanti
vivādādhikaraṇādicatubbidhaṃ adhikaraṇaṃ. Adhikaraṇasamudayanti vivādamūlādikaṃ adhikaraṇakāraṇaṃ. 4-
Adhikaraṇanirodhanti adhikaraṇānaṃ vūpasamaṃ. Adhikaraṇanirodhagāminīpaṭipadanti 5- sattavidhaṃ
adhikaraṇasamathaṃ.
                       4. Upasampadāsuttavaṇṇanā
     [34] Catutthe anabhiratinti ukkaṇṭhitabhāvaṃ. Vūpakāsetunti vinetuṃ. Adhisīleti
uttamasīle. Cittapaññāsupi eseva nayo.
                        7. Saṃghabhedasuttavaṇṇanā
     [37] Sattame vatthūhīti kāraṇehi. Avakassantīti parisaṃ ākaḍḍhenti
vissajjenti 6- ekamantaṃ ussādenti. Pavakassantīti 7- ativiya ākaḍḍhenti,
yathā visaṃsaṭṭhā honti, evaṃ karonti. Āvenikakammāni 8- karontīti visuṃ
saṃghakammāni karonti.
                     9-10. Ānandasuttadvayavaṇṇanā
     [39-40] Navame kappaṭṭhiyanti 9- āyukappaṃ nirayamhi ṭhitikāraṇaṃ. Kibbisaṃ
pasavatīti pāpavipākaṃ 10- paṭilabhati. Āpāyikoti apāyagamaniyo. Nerayikoti niraye
nibbattanako. Vaggaratoti bhedarato.  yogakkhemato dhaṃsatīti 11- yogehi khemato
arahattato dhaṃsati vigacchati. Dasame anuggahoti aññamaññassa saṅgahānuggaho. Sesaṃ
sabbattha uttānatthamevāti.
                         Upālivaggo catuttho.
@Footnote: 1 Sī. saññāpetunti jānāpetuṃ. saññāpetunti sammā jānāpetuṃ
@2 cha.Ma. pekkhetunti  3 Ma. pekkhetunti. pasādetuṃ  4 cha.Ma.....kārakaṃ
@5 cha.Ma. adhikaraṇanirodhagāminiṃ paṭipadanti  6 cha.Ma. vijaṭenti  7 cha.Ma. ussārenti,
@apakassantīti  8 cha.Ma. āvenikammāni  9 cha.Ma. kappaṭṭhikanti  10 cha.Ma. pāpaṃ
@11 cha.Ma. yogakkhemā padhaṃsatīti



The Pali Atthakatha in Roman Character Volume 16 Page 345. http://84000.org/tipitaka/read/attha_page.php?book=16&page=345&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7756&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7756&pagebreak=1#p345


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]