ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 346.

                           5. Akkosavagga
                        4. Kusinārasuttavaṇṇanā
     [44] Pañcamassa catutthe kusinārāyanti evaṃnāmake nagare. Devatānaṃ atthāya
baliṃ haranti etthāti baliharaṇo, tasmiṃ baliharaṇe. Acchiddena appaṭimaṃsenātiādīsu
yena kenacideva pahaṭo vā hoti, vejjakammādīni vā katāni, tassa kāyasamācāro
upacikādīhi khāyitatālapaṇṇaṃ viya chiddo ca, paṭimasituṃ yattha katthaci gahetvā ākaḍḍhituṃ
sakkuṇeyyatāya 1- sappaṭimaṃso 2- hoti, viparīto acchiddo appaṭimaṃso nāma.
Vacīsamācāro pana musāvādaomasavādapesuññaamūlakānuddhaṃsanādīhi chiddo ca sappaṭimaṃso
ca hoti, viparīto acchiddo appaṭimaṃso. Mettaṃ nu kho me cittanti palibodhaṃ
chinditvā kammaṭṭhānabhāvanānuyogena adhigataṃ 3- anāghātanti āghātavirahitaṃ,
vikkhambhanena vihatāghātanti attho. Kattha vuttanti idaṃ sikkhāpadaṃ katarasmiṃ 4- nagare
vuttaṃ.
     Kālena vakkhāmītiādīsu ekaṃ 5- okāsaṃ kāretvā codento kālena vadati
nāma. Saṃghamajjhe vā gaṇamajjhe vā salākaggayāguggabhattaggavitakkamāḷakabhikkhācāramagga-
āsanasālāsu vā upaṭṭhānasālāsu vā upaṭṭhākehi 6- parivāritakkhaṇe vā codento
akālena vadati nāma. Tacchena vadanto bhūtena vadati nāma. "daharamahallakaparisāvacaraka-
paṃsukūlikadhammakathikapaṭirūpaṃ tava idan"ti vadanto pharusena vadati nāma. Kāraṇanissitaṃ
pana katvā "bhante mahallakatthaparisāvacarakatthapaṃsukūlikatthadhammakathikatthapaṭirūpaṃ
tumhākaṃ idan"ti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto
atthasañhitena vadati nāma. Mettacitto vakkhāmi no dosantaroti mettacittaṃ
paccupaṭṭhapetvā vakkhāmi, na duṭṭhacitto hutvā.
@Footnote: 1 Sī. āmisituṃ asakkuṇeyyatāya  2 cha.Ma. paṭimaṃso  3 Sī. adhigatamettacittaṃ,
@cha.Ma. adhigataṃ me mettacittaṃ  4 cha.Ma. kasmiṃ  5 cha.Ma. eko ekaṃ
@6 cha.Ma. salākaggayāgagvitakka...sālādīsu vā upaṭṭhākehi



The Pali Atthakatha in Roman Character Volume 16 Page 346. http://84000.org/tipitaka/read/attha_page.php?book=16&page=346&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7781&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7781&pagebreak=1#p346


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]