ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 347.

                    5. Rājantepurappavesanasuttavaṇṇanā
     [45] Pañcame kataṃ vā karissanti vāti methunavītikkamaṃ kariṃsu vā taṃ 1-
karissanti vā. Ratananti maṇiratanādīsu yaṅkiñci. Patthetīti māretuṃ icchati.
Hatthisambādhanti hatthīhi sambādhaṃ. Hatthisammaddanti vā pāṭho, tassattho:- hatthīhi
sammaddo etthāti hatthisammaddaṃ. Sesesupi eseva nayo. Rajanīyāni
rūpasaddagandharasaphoṭṭhabbānīti etāni rāgajanakāni rūpādīni tattha madhurāni 2- honti.
                         6. Sakkasuttavaṇṇanā
     [46] Chaṭṭhe sokasabhayeti sokena sabhaye. Sokabhayeti vā pāṭho, ayamevattho.
Dutiyapadepi eseva nayo. Yena kenaci kammaṭṭhānenāti kasivaṇijjādikammesu yena
kenaci kammena. Anāpajja akusalanti kiñci akusalaṃ anāpajjitvā. Nibbiseyyāti
uppādeyya avinasseyya. 3- Dakkhoti cheko. Uṭṭhānasampannoti uṭṭhānaviriyena
samannāgato. Alaṃ vacanāyāti yutto vacanāya. Ekantasukhapaṭisaṃvedī vihareyyāti
ekantameva kāyikacetasikasukhaṃ ñāṇena paṭisaṃvedento vihareyya. Aniccāti hutvā
abhāvato. Tucchāti sārarahitā. Musāti niccasubhasukhā viya khāyamānāpi tathā na
hontīti musā. Mosadhammāti nassanasabhāvā. 4- Tasmā te paṭicca dukkhaṃ uppajjatīti
sandasseti. Idha kho pana voti ettha voti nipātamattaṃ. Apaṇṇakaṃ vā sotāpannoti
avirādhikaṃ 5- ekaṃsena sotāpanno vā hoti. Sopi jhānaṃ nibbattetvā 6- brahmalokaṃ
vā gantvā chasu vā kāmasaggesu ekantasukhappaṭisaṃvedī hutvā vihareyya. Imasmiṃ
sutte satthā aṭṭhaṅgikuposathassa 7- guṇaṃ kathesi.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. paripūrāni
@3 cha.Ma. ācineyya  4 ṭīkā. napassanasabhāvā
@5 cha.Ma. avirādhitaṃ  6 cha.Ma. nibbatteti  7 cha.Ma. aṭṭhaṅguposathassa



The Pali Atthakatha in Roman Character Volume 16 Page 347. http://84000.org/tipitaka/read/attha_page.php?book=16&page=347&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7805&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7805&pagebreak=1#p347


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]