ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 348.

                         7. Mahālisuttavaṇṇanā
     [47] Sattame micchāpaṇihitanti micchā ṭhapitaṃ. Adhammacariyāvisamacariyāti
akusalakammapathavasena adhammacariyasaṅkhātā visamacariyā. Kusalakammapathavasena itarā veditabbā.
Evamidha vaṭṭameva 1- kathitaṃ.
                      8. Pabbajitaabhiṇhasuttavaṇṇanā
     [48] Aṭṭhame pabbajitenāti gharāvāsaṃ pahāya sāsane pabbajjaṃ upagatena.
Abhiṇhanti abhikkhaṇaṃ punappunaṃ. Paccavekkhitabbāti oloketabbā sallakkhetabbā.
Vevaṇṇiyanti vivaṇṇabhāvaṃ virūpabhāvaṃ. 2- Taṃ panetaṃ vevaṇṇiyaṃ duvidhaṃ hoti
sarīravevaṇṇiyaṃ parikkhāravevaṇṇiyañca. Tattha kesamassuoropanena sarīravevaṇṇiyaṃ
veditabbaṃ. Pubbe pana nānāvirāgāni sukhumavatthāni nivāsetvāpi nānaggarasabhojanaṃ
suvaṇṇarajatabhājanesu bhuñjitvāpi sirigabbhe varasayanāsanesu nipajjitvāpi nisīditvāpi
sappinavanītādīhi bhesajjaṃ katvāpi pabbajitakālato paṭṭhāya chinnasaṅghaṭita-
kasāvarasapītavatthāni nivāsetabbāni, ayapatte vā mattikāpatte vā missakodano
bhuñjitabbo, rukkhamūlādisenāsanesu muñjatiṇasantharaṇādīsu nipajjitabbaṃ,
cammakhaṇḍataṭṭikādīsu nisīditabbaṃ, pūtimuttādīhi bhesajjaṃ kātabbaṃ hoti. Evamettha
parikkhāravevaṇṇiyaṃ veditabbaṃ. Evaṃ paccavekkhato hi kopo ca māno ca pahīyati.
     Parapaṭibaddhā me jīvikāti mayhaṃ paresu paṭibaddhā parāyattā catupaccayajīvikāti.
Evaṃ paccavekkhato hi 3- iriyāpatho sārūppo hoti 3- ājīvo parisujjhati,
piṇḍapāto ca apacito hoti, catūsu paccayesu apaccavekkhitaparibhogo nāma na
hoti. Añño me ākappo karaṇīyoti yo gihīnaṃ uraṃ abhinīharitvā gīvaṃ paggahetvā
lalitenākārena aniyatapadavītihārena 4- gamanākappo hoti, tato aññova ākappo
@Footnote: 1 Ma. idameva  2 cha.Ma. ayaṃ pāṭho na dissati
@3-3 cha.Ma. ime pāṭhā na dissanti  4 Ma. aniyatapadavītihāro



The Pali Atthakatha in Roman Character Volume 16 Page 348. http://84000.org/tipitaka/read/attha_page.php?book=16&page=348&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7827&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7827&pagebreak=1#p348


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]