ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 35.

Katvā paññākhaggaṃ gahetvā khaggena esikāthambhe viya arahattamaggena taṇhesikaṃ
luñcitvā so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ
ugghāṭetvā so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā so yodho pākāraṃ
bhindanto parikhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikhaṃ pakiritvā 1- so
yodho coranagarasobhatthāya 2- ussāpitaddhaje viya mānaddhaje pātetvā sakkāyanagaraṃ
jhāpetvā so yodho khemanagare uparipāsāde subhojanaṃ viya kilesaparinibbānanagaraṃ
pavisitvā amataṃ nirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītimāneti.
                    2. Dutiyacetovimuttiphalasuttavaṇṇanā
     [72] Dutiye aniccasaññāti khandhapañcakaṃ hutvā abhāvākārena aniccanti
uppajjanakasaññā. Anicce dukkhasaññāti yadaniccaṃ, taṃ paṭipīḷanākārena dukkhanti
uppajjanakasaññā. Dukkhe anattasaññāti yaṃ dukkhaṃ, taṃ avasavattanākārena
anattāti uppajjanakasaññā. Sesaṃ heṭṭhā vuttanayameva. Imesu pana dvīsupi
suttesu vipassanāphalaṃ nāma kathitanti.
                      3. Paṭhamadhammavihārīsuttavaṇṇanā
     [73] Tatiye divasaṃ atināmetīti divasaṃ atikkāmeti. Riñcati paṭisallānanti
ekībhāvaṃ vissajjeti. Desetīti katheti pakāseti. Dhammapaññattiyāti dhammassa
paññāpanāya. 3- Dhammaṃ pariyāpuṇātīti navaṅgavasena catusaccadhammaṃ pariyāpuṇāti
vaḷañjeti katheti. Na riñcati paṭisallānanti ekībhāvaṃ na vissajjeti. Anuyuñjati
ajjhattaṃ cetosamathanti niyakajjhatte cittasamādhiṃ āsevati bhāveti, samathakammaṭṭhāne
yuttappayutto hoti.
     Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ
upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo
@Footnote: 1 cha.Ma. vikiritvā  2 cha.Ma. nagarasobhatthāya  3 Sī. dhammasaññattiyāti dhammassa
@saññāpanāya



The Pali Atthakatha in Roman Character Volume 16 Page 35. http://84000.org/tipitaka/read/attha_page.php?book=16&page=35&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=785&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=785&pagebreak=1#p35


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]