ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 351.

                          2. Dutiyapaṇṇāsaka
                          6. 1. Sacittavagga
                       1-4. Sacittasuttādivaṇṇanā
     [51-54] Dutiyassa paṭhame sacittapariyāyakusaloti attano cittavārakusalo.
Rajanti āgantukaupakkilesaṃ. Aṅgaṇanti tatthajātakaaṅgakāḷatilakādiṃ. 1- Āsavānaṃ
khayāyāti arahattatthāya. Tatiye paṭibhāṇenāti vacanasaṇṭhānena. 2- Catutthe
adhipaññādhammavipassanāyāti saṅkhārapariggāhakavipassanāya.
                         8. Mūlakasuttavaṇṇanā
     [58] Aṭṭhame amatogadhāti ettha saupādisesā nibbānadhātu kathitā.
Nibbānapariyosānāti ettha anupādisesā. Anupādisesaṃ pattassa hi sabbe dhammā
pariyosānappattā nāma honti. Sesapadāni heṭṭhā vuttatthāneva.
                        9. Pabbajjāsuttavaṇṇanā
     [59] Navame tasmāti yasmā evaṃ aparicitacittassa sāmaññattho na sampajjati,
tasmā. Yathāpabbajjāparicitañca no cittaṃ bhavissatīti pabbajjānurūpena 3- paricitaṃ.
Ye hi keci pabbajanti nāma, sabbe te arahattaṃ patthetvā. Tasmā yaṃ cittaṃ
arahattādhigamatthāya paricitaṃ vaḍḍhitaṃ, taṃ yathāpabbajjāparicitaṃ nāmāti veditabbaṃ.
Evarūpaṃ no cittaṃ bhavissatīti evaṃ 4- sikkhitabbaṃ. Lokassa samañca visamañcāti
sattalokassa sucaritaduccaritāni. Lokassa sambhavañca 5- vibhavañcāti tasseva 6-
vuḍḍhiñca vināsañca,
@Footnote: 1 Sī. tatthajātaṃ aṅgakāḷatilakādiṃ, Ma. attajātaṃ aṅgavālatilakādiṃ  2 ka. vacanapaṭṭhānena
@3 Sī.,Ma. yathāpabbajjānurūpena  4 cha.Ma. ayaṃ saddo na dissati  5 cha.Ma. bhavañca
@6 cha.Ma. tassa



The Pali Atthakatha in Roman Character Volume 16 Page 351. http://84000.org/tipitaka/read/attha_page.php?book=16&page=351&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7897&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7897&pagebreak=1#p351


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]