ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 352.

Tathā sampattiñca vipattiñca. Lokassa samudayañca atthaṅgamañcāti pana saṅkhāralokaṃ
sandhāya vuttaṃ, khandhānaṃ nibbattiñca bhedañca ñatvāti attho. 1-
                       10. Girimānandasuttavaṇṇanā
     [60] Dasame anukampaṃ upādāyāti girimānandatthere anukampaṃ paṭicca.
Cakkhurogotiādayo vatthuvasena veditabbā. Nibbattitappasādānañhi rogo nāma natthi.
Kaṇṇarogoti bahikaṇṇarogo. Pināsoti bahināsikāya rogo. Rajasāti 2- nakhehi
vilekhitaṭṭhāne rogo. Pittasamuṭṭhānāti pittasamuṭṭhitā. Te kira dvattiṃsa honti.
Semhasamuṭṭhānādīsupi eseva nayo. Utupariṇāmajāti utupariṇāmena accuṇhātisītena
uppajjanakarogā. Visamaparihārajāti aticiraṭṭhānanisajjādinā visamaparihārena jātā.
Opakkamikāti vadhabandhanādinā upakkamena jātā. Kammavipākajāti balavakammavipākasambhūtā.
Santanti rāgādisantattā santaṃ. Atappakaṭṭhena paṇītaṃ. Sesaṃ sabbattha
uttānatthamevāti.
                         Sacittakavaggo paṭhamo.
                         --------------
                          7. 2. Yamakavagga
                       1. Avijjāsuttādivaṇṇanā
     [61-62] Dutiyassa paṭhame sāhāranti sapaccayaṃ. Vijjāvimuttinti 3- phalañāṇañceva
sesasampayuttadhamme ca. Bojjhaṅgāti maggabojjhaṅgā. Dutiye bhavataṇhāyāti bhavapatthanāya.
Evaṃ dvīsupi suttesu vaṭṭameva kathitaṃ, vaṭṭañcettha paṭhame sutte avijjāmūlakaṃ
vaṭṭaṃ kathitaṃ, dutiye taṇhāmūlakaṃ.
@Footnote: 1 cha.Ma. bhedañcāti attho
@2 cha.Ma. nakhasāti, khu. mahā. 29/22/14, khu. cūḷa. 30/68/14  3 Sī. vijjāvimuttīti



The Pali Atthakatha in Roman Character Volume 16 Page 352. http://84000.org/tipitaka/read/attha_page.php?book=16&page=352&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7919&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7919&pagebreak=1#p352


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]