ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 353.

                      3-4. Niṭṭhaṅgatasuttādivaṇṇanā
     [63-64] Tatiye niṭṭhaṃ gatāti nibbematikā. Idha niṭṭhāti imasmiṃyeva loke
parinibbānaṃ. Idha vihāya niṭṭhāti imaṃ lokaṃ vijahitvā suddhāvāsabrahmalokaṃ.
Catutthe aveccappasannāti acalappasādena sampannā. Sotāpannāti ariyamaggasotaṃ
āpannā.
                      5-7. Paṭhamasukhasuttādivaṇṇanā
     [65-67] Pañcame vaṭṭamūlakasukhadukkhaṃ pucchitaṃ, chaṭṭhe sāsanamūlakaṃ. Sattame
naḷakapānanti atīte bodhisattassa ovāde ṭhatvā vānarayūthena naḷehi udakassa
pītaṭṭhāne māpitattā evaṃladdhanāmo nigamo. Tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ
anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti tato tato viloketvā.
Piṭṭhi me āgilāyatīti kasmā āgilāyati? bhagavato hi cha vassāni mahāpadhānaṃ
Padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto
uppajji. Upādinnakasarīrassa hi ṭhānanisajjādīhi appamattakena ābādhena na sakkā
kenaci bhavituṃ. Taṃ gahetvāpi therassa okāsakaraṇatthaṃ evamāha. Saṅghāṭiṃ paññāpetvāti
ekamantaṃ paṭirūpe ṭhāne paññattassa kappiyamañcassa upari attharitvā.
                     9-10. Kathāvatthusuttadvayavaṇṇanā
     [69-70] Navame tiracchānakathanti aniyyānikattā saggamokkhamaggānaṃ tiracchāna-
bhūtaṃ kathaṃ. Tattha rājānaṃ ārabbha "mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo"ti-
ādinā nayena pavattakathā rājakathā. Esa nayo corakathādīsu. Tesu "asuko rājā
abhirūpo dassanīyo"tiādinā nayena gehassitakathā tiracchānakathā hoti, "sopi
nāma evaṃmahānubhāvo khayaṃ gato"ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati.
Coresupi "mūladevo evaṃmahānubhāvo, maghadevo evaṃmahānubhāvo"ti tesaṃ kammaṃ paṭicca
"aho sūrā"ti gehassitakathāti tiracchānakathā. Yuddhesupi bhāratayuddhādīsu "asukena



The Pali Atthakatha in Roman Character Volume 16 Page 353. http://84000.org/tipitaka/read/attha_page.php?book=16&page=353&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7941&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7941&pagebreak=1#p353


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]