ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 355.

     Pubbapetakathā nāma atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo.
Nānattakathā nāma purimapacchimakathāvimuttā avasesā nānāsabhāvā tiracchānakathā.
Lokakkhāyikā nāma "ayaṃ loko kena nimmito, asukena nāma nimmito, kāko seto aṭṭhīnaṃ
setattā, balākā rattā lohitassa rattattā"ti evamādikā lokāyatavitaṇḍasallāpakathā.
Samuddakkhāyikā nāma kasmā samuddo sāgaroti, sāgaradevena khatattā sāgaro, khato meti
hatthamuddāya niveditattā samuddoti evamādikā niratthakā samuddakkhāyanakathā. Bhavoti
vuḍḍhi, abhavoti hāni. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā
pavattitā kathā itibhavābhavakathā nāma.
     Tejasā tejanti attano tejasā tesaṃ tejaṃ. Pariyādiyeyyāthāti khepetvā
tiṭṭheyyātha. 1- Tatridaṃ vatthuṃ:- eko piṇḍapātiko mahātheraṃ pucchi "bhante tejasā
tejaṃ pariyādiyamānā bhikkhū kiṃ karontī"ti. Thero āha:- āvuso kiñcideva
ātape ṭhapetvā yathā chāyā heṭṭhā na otarati, uddhaṃyeva gacchati tathā karontīti.
Dasame pāsaṃsāni ṭhānānīti pasaṃsāvahāni kāraṇāni. Sesamettha 2- uttānatthamevāti.
                          Yamakavaggo dutiyo.
                          -------------
@Footnote: 1 cha.Ma. khepetvā gahetvā abhibhaveyyātha  2 cha.Ma. sesaṃ sabbattha



The Pali Atthakatha in Roman Character Volume 16 Page 355. http://84000.org/tipitaka/read/attha_page.php?book=16&page=355&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7988&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7988&pagebreak=1#p355


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]