ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 358.

Phalabhūtena mahapphalā, lokuttarena mahānisaṃsā. Ubhayaṃ vā etaṃ ekatthameva. Sīlādiguṇa-
yuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā
anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya dhātuyā
nibbānassa paccayo hoti. "khīrodanaṃ ahamadāsin"tiādīni 1- cettha vatthūni. Sakalameva
vā petavatthu vimānavatthu ca sādhakaṃ.
     Catutthavāre petāti maccubhavaṃ 2- gatā. Ñātīti sassusasurapakkhikā. Sālohitāti
ekalohitabaddhā pitāmahādayo. 3-  Kālakatāti matā. Tesantanti tesaṃ taṃ mayi pasanna-
cittaṃ, taṃ vā pasannena cittena anussaraṇaṃ. Yassa hi bhikkhuno kālakato pitā
vā mātā vā "amhākaṃ ñātakatthero sīlavā kalyāṇadhammo"ti pasannacitto
hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattaṃpi mahapphalaṃ
mahānisaṃsameva hoti.
     Aratiratisahoti nekkhammapaṭipattiyaṃ 4- aratiyā kāmaguṇesu ratiyā ca saho abhibhavitā
ajjhottharitā. Bhayabheravasahoti ettha bhayaṃ cittutrāsopi ārammaṇaṃpi, bheravaṃ
ārammaṇameva.
                         2. Kaṇṭakasuttavaṇṇanā
     [72] Dutiye abhiññātehi abhiññātehīti gaganamajjhe puṇṇacando viya
suriyo viya ñātehi pākaṭehi. Paramparāyāti paraṃ 5- vuccati pacchimabhāgo, purā 6-
purimabhāgo, purato dhāvantena pacchato anubandhantena ca mahāparivārenāti attho.
Kaṇṭakāti 7- vijjhanaṭṭhena kaṇṭakā.  visūkadassananti visūkabhūtaṃ paṭilomadassanaṃ. 8-
Mātugāmūpacāroti 9- mātugāmassa samīpacāritā.
@Footnote: 1 khu.vimāna. 26/413/55 khīrodanadāyikāvimāna  2 cha.Ma. peccabhavaṃ
@3 cha.Ma. pitipitāmahādayo  4 Sī. abhinikkhamapaṭipattiyā, Ma. nikkhamapaṭipattiyā
@5 Sī. carapurāticaraṃ  6 cha.Ma. purāti
@7 cha.Ma. kaṇṭako  8 cha.Ma. dassanaṃ  9 Sī. mātugāmūpavicāro



The Pali Atthakatha in Roman Character Volume 16 Page 358. http://84000.org/tipitaka/read/attha_page.php?book=16&page=358&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8053&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8053&pagebreak=1#p358


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]