ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 359.

                      3-4. Iṭṭhadhammasuttādivaṇṇanā
     [73-74] Tatiye vaṇṇoti sarīravaṇṇo. Dhammāti navalokuttaradhammā. Catutthe
ariyāyāti apothujjanikāya, sīlādīhi 1- missakattā etaṃ vuttaṃ. Sārādāyī ca hoti
varādāyīti sārassa ca varassa ca ādāyako hoti. Yo kāyassa sāro, yañcassa
varaṃ, taṃ gaṇhātīti attho.
                        5. Migasālāsuttavaṇṇanā
     [75] Pañcamassa ādimhi tāva yaṃ vattabbaṃ, taṃ chakkanipāte vuttameva.
Dussīlo hotītiādīsu pana dussīloti nissīlo. Cetovimuttinti phalasamādhiṃ.
Paññāvimuttinti phalañāṇaṃ. Nappajānātīti uggahaparipucchāvasena na jānāti.
Dussīlyaṃ aparisesaṃ nirujjhatīti ettha pañca dussīlyāni tāva sotāpattimaggena
pahīyanti, dasa arahattamaggena. Phalakkhaṇe tāni pahīnāni nāma honti. Phalakkhaṇaṃ sandhāya
idha "nirujjhatī"ti vuttaṃ. Puthujjanassa pana sīlaṃ pañcahi kāraṇehi bhijjati pārājikā-
pajjanena sikkhāpaccakkhānena titthiyapakkamanena 2- arahattena maraṇenāti. Tattha purimā
tayo bhāvanāparihānāya saṃvattanti, catuttho vaḍḍhiyā, pañcamo neva hānāya
na vaḍḍhiyā. Kathaṃ panetaṃ arahattena sīlaṃ bhijjatīti? puthujjanassa hi sīlaṃ accanta-
kusalameva hoti, arahattamaggo ca kusalākusalakammakkhayāya saṃvattatīti evaṃ tena taṃ
bhijjati. Savanenapi akataṃ hotīti sotabbayuttakaṃ assutaṃ hoti. Bāhusaccenapi
akataṃ hotīti ettha bāhusaccanti viriyaṃ. Viriyena kattabbayuttakaṃ akataṃ hoti, tassa
akatattā saggatopi maggatopi hāyati. 3- Diṭṭhiyāpi appaṭividdhaṃ hotīti diṭṭhiyā
paṭivijjhitabbaṃ appaṭividdhaṃ hoti apaccakkhakataṃ. Sāmāyikampi vimuttiṃ na labhatīti
kālānukālaṃ dhammassavanaṃ pītipāmojjaṃ na labhati. Hānāya paretīti hānāya gacchati. 4-
@Footnote: 1 Sī. apothujjanikasīlādīhi  2 cha.Ma. titthiyapakkhandanena
@3 cha.Ma. parihāyati  4 cha.Ma. pavattati



The Pali Atthakatha in Roman Character Volume 16 Page 359. http://84000.org/tipitaka/read/attha_page.php?book=16&page=359&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8077&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8077&pagebreak=1#p359


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]