ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 360.

     Yathābhūtaṃ pajānātīti "sotāpattiphalaṃ patvā pañcavidhaṃ dussīlyaṃ aparisesaṃ
nirujjhatī"ti uggahaparipucchāvasena jānāti. Tassa savanenapi kataṃ hotīti sotabbayuttakaṃ
sutaṃ hoti. Bāhusaccenapi kataṃ hotīti viriyena kattabbayuttakaṃ antamaso dubbala-
vipassanāmattakaṃpi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ hotīti antamaso lokiya-
paññāyapi paccayapaṭivedho kato hoti. Imassa hi puggalassa paññā sīlaṃ paridhovati, so
paññāya paridhotena sīlena visesaṃ pāpuṇāti.
     Pamāṇikāti puggalesu pamāṇaggāhakā. Paminantīti pametuṃ tuletuṃ arahanti.
Eko hīnoti eko guṇehi hīno. Paṇītoti eko guṇehi uttamo. 1-  Taṃ hīti
taṃ pamāṇakaraṇaṃ. Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Dhammasoto
nibbahatīti sūraṃ hutvā pavattamānaṃ vipassanāñāṇaṃ nibbahati, ariyabhūmiṃ pāpeti.
Tadanantaraṃ ko jāneyyāti taṃ etaṃ kāraṇaṃ ko jāneyya. Sīlavā hotīti lokiyasīlena
sīlavā hoti. Yatthassa taṃ sīlanti arahattavimuttiṃ patvā sīlaṃ aparisesaṃpi nirujjhati
nāma, tattha yutti vuttāyeva. Ito paresu dvīsu aṅgesu anāgāmiphalaṃ vimutti nāma,
pañcame arahattameva. Sesamettha vuttanayānusāreneva veditabbaṃ. Chaṭṭhaṃ uttānatthameva.
                         7. Kākasuttavaṇṇanā
     [77] Sattame dhaṃsīti guṇadhaṃsanako. Kassaci guṇaṃ anādiyitvā hatthenāpi gahito
dhaṃseti sīsepi 2- vaccaṃ karoti. Pagabbhoti pāgabbhiyena samannāgato nillajjo. 3-
Tintiṇoti tintiṇaṃ 4- vuccati taṇhā, tāya samannāgato, āsaṅkabahulo vā. Luddoti
dāruṇo. Akāruṇikoti nikkāruṇo. Dubbaloti abalo appathāmo. Oravitāti
oravayutto oravanto carati. Necayikoti nicayakaro.
@Footnote: 1 cha.Ma. paṇīto uttamo         2 cha.Ma. gahito tassa sīsepi
@3 cha.Ma. ayaṃ pāṭho na dissati          4 Ma. nillajjoti nillajjaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 360. http://84000.org/tipitaka/read/attha_page.php?book=16&page=360&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8100&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8100&pagebreak=1#p360


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]