ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 366.

Nirabbudāni. Pañca cāti abbudagaṇanāya pañca abbudāni. Yamariyagarahīti yaṃ ariye
garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti attho.
     Kālamakāsīti upajjhāye pakkante kālaṃ akāsi. Padumanirayanti pāṭiyekko
padumanirayo nāma natthi. Avīcimahānirayamhiyeva pana padumagaṇanāya pacitabbe ekasmiṃ
ṭhāne nibbatti.
     Vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho
hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā
mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti māgadhakānaṃ sukhumatilānaṃ
tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko nirayo natthi. Avīcimhiyeva pana
abbudagaṇanāya pacitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudādīsupi eseva nayo.
     Vassagaṇanāpi panettha evaṃ veditabbā:- yatheva hi sataṃ satasahassāni koṭi
hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassappaṭikoṭiyo
koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni
ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ, esa
nayo sabbatthāti. Dasamaṃ heṭṭhā vuttanayeneva veditabbaṃ. Sesaṃ sabbattha
uttānamevāti. 1-
                         Theravaggo catuttho.
                          -------------
@Footnote: 1 cha.Ma. uttānatthamevāti



The Pali Atthakatha in Roman Character Volume 16 Page 366. http://84000.org/tipitaka/read/attha_page.php?book=16&page=366&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8237&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8237&pagebreak=1#p366


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]